SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् सप्तपातालदुःखौधनिवारणविदांवरम् । कर्माष्टकक्षयोयुक्तं मदाष्टकरं परम् ॥ ७२ ॥ नवधा ब्रह्म पदार्थ नवकोविदम् । जिनोक्तदशाश्रमं प्रतिपालन सविदम् ॥ ७३ ॥ १३८ एकादशप्रकारोक्तप्रतिभाप्रतिपादकम् । द्वादशोक्ततपोभारसमुद्धरणनायकम् ॥ ७४ ॥ द्वादशप्रमितव्यक्तानुप्रेक्षाविन्नोद्यतम् । त्रयोदशजिनेन्द्रोक्तचारुचारित्रमण्डितम् ॥ ७९ ॥ चतुर्दशगुणस्थानप्रविचारणमानसम् प्रमादः पञ्चदशभिविनिर्मुक्तं गुणाम्बुधिम् ॥ ७६ ॥ षोडशप्रमितव्यक्तभावनाभावको विदम् । " प्रोक्तसप्तदशा संयमनित्यं विवर्जितम् ॥ ७७ ॥ अष्टादश सम्परावज्ञातारं करुणार्णवम् । एकोनविंशतिप्रोक्तनाथाध्ययनान्वितम् ॥ ७८ ॥ प्रोक्त-विशति संख्यानासमाधिस्थानवर्जितम् । एकविंशतिमानोक्त सबलानां विचारकम् ॥ ७९ ॥ द्वाविंशतिमुनिप्रोक्स परीपहजगक्षमम् । त्रयोविंशति जेनोक्त श्रुत ध्यानपरायणम् ॥ ८० ॥ चतुर्विंशतितीर्थेश सारसेवा समन्वितम् भावनापश्ञ्चविंशत्या राधकं विश्ववन्दितम् ॥ ८१ ॥ ज्ञातारं पञ्चविंशत्याः क्रियाणां धर्मसंपदाम् । पविशतिक्षमाणां च वेत्तारं नयकोविदम् ॥ ८२ ॥ सप्तविंशत्धनागारगुणयुक्तं गुणालयम् । अष्टाविंशतिविख्यात सारमूलगुणान्वितम् ॥ ८३ ॥ E एकोनत्रिंशदाप्रोक्तपापसङ्गभयंकरम् प्रोक्तत्रिंशन्मोहनीयस्थानभेदप्रभेदकम् एकत्रिंशत्प्रमाणोक्तकर्मपाकप्रवेदिनम् । शीतगोपदेशेषु कृतनिश्चयम् ॥ ८५ ॥ श्रयस्त्रिंशत्प्रमात्यासादनानां क्षयकारकम् ! चतुस्त्रिशत्प्रमाणातिशयसंपत्तिदर्शनम् ॥ ८६ ॥ 1 ॥ ८४ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy