________________
सुदर्शनचरितम्
शूराशूरि तथान्योन्यमश्वाश्वि च गजागजि । दण्डादण्डि महातीव्रं खड्गाखड्गि क्षयंकरम् ।। १३२ ।।
१२४
तस्मिन् महति संग्रामे भूपतेरछत्रमुम्नतम् | अछिनत्सध्वजं देवो यशोराशिवदुज्ज्वलम् ।। १३३ ।।
तदा भीत्वा नृपो नष्टः प्राणसंदेहमाश्रितः । सिंहनादेन वा कस्तो गजेन्द्रो मदवानपि ॥ १३४ ॥
यक्षस्तत्पृष्ठतो लग्नस्तर्जयन्निष्ठुरैः स्वरः । मदनतः क्व यासि त्वं वराकः प्राणरक्षणे ॥ १३५ ॥
रे रे दुष्ट वृथा कष्टं श्रेष्ठो व्रतधारिणः । कारितश्चोपसर्गस्तु त्वया स्त्रीवञ्चितेन च ।। १३६ ।
जीवितेच्छास्ति चेत्तेऽत्र श्रेष्ठिनः शरणं व्रज । जिनेन्द्रचरणाम्भोजसारसेवा विधायिनः
।। १३७ ।।
तदा सुदर्शनस्यासौ शरणं गतवान्नृपः । रक्ष रक्षेति मां शीघ्र ं शरणागतमुत्तम ॥ १३८ ॥
त्यजन्ति मार्दवं नैव सन्तः संपीडिता ध्रुवम् । ताडितं तापितं चापि काञ्चनं विलसच्छवि ॥ १३२ ॥
तत्समाकर्ण्य स श्रेष्ठी परमेष्ठिप्रसन्नधीः । स्वहस्तौ शीघ्रमुद्धृत्य तं समाश्वास्य भूपतिम् ॥ १४० ॥ तस्य रक्षां विधातुं तं यक्षं पप्रच्छ को भवान् । यक्षदेवस्तदा शीघ्रं श्रेष्ठिनं संप्रणम्य च ॥ १४१ ॥ गदित्वागमनं स्वस्य तथाभयमत्तीकृतम् । उत्थाप्य तबले सर्व स्वस्य सारप्रभावतः ॥ १४२ ॥ सुदर्शनं समभ्यर्च्य दिव्यवस्त्रादिकाञ्चनैः । प्रभावं जिनधर्मस्य संप्रकाश्यययो सुखम् || १४३ ।।
सत्यं
श्रीमजिनेन्द्रोक्तधर्मकर्मणि तत्पराः । शीलवन्तोऽत्र संसारे कैर्न पूज्याः सुरोत्तमैः ॥ १४४ ॥