SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२० सुदर्शनचरितम् इत्यादिकं तदा पौराः पश्चात्तापं प्रचक्रिरे । सन्तो येऽत्र परेषां हि ते दुःख सोढुमक्षमाः ।। १०३ ।। तथा केनापि तद्वार्ता कष्टकोटिविधायिनी। शीघ्र मनोरमायाश्च प्रोक्ता ते प्राणवल्लभः ॥ १०४ ।। राजपत्नीप्रसङ्गेन शोलखण्डनदोषतः । राजादेशेन कष्टेन मार्यते च श्मशानके ।। १०५ ।। मनोरमा तदाकऱ्या कम्पिताखिलविग्रहा। रुदन्ती ताइयन्ती च हृदयं शोकविद्वला ।। १०६ ।। वाताहता लतेवेयं कल्पवक्षवियोगतः । चचाल वेगतो मार्गे प्रस्खलन्ती पदे पदे ॥ १०७ हा हा नाथ त्वया चैतत्कि कृतं गुणमन्दिर । इत्यादिकं प्रजल्पन्ती तत्रागत्य.श्मशानके ।। १०८ ।। दुष्टः संवेष्टितं वोक्ष्य सर्वा चन्दनद्रुमम् 1 तं जगाद बचो नाथ कि जातं ते विरूपकम् ॥ १०९ ॥ हा नाथ के न दुष्टेन त्वय्येवं दोषसंभवः । पापिना विहितश्चापि कष्टकोटिविधायकः ।। ११० ।। त्वं सदा शीलपानोयप्रक्षालितमहीतलः । श्रीजिनेन्द्रोक्तसद्धर्मप्रतिपालनतत्पर: । || १११ ।। कि मेरुश्चलति स्थानात् कि समुद्रो विमुञ्चति । मर्यादां त्वं तथा नाथ किं शीलं त्यजसि ध्रुवम् ॥ ११२ ॥ हा नाथ स्वप्नके चापि नैव ते व्रतस्त्रण्डनम् । सत्यं नोदयते भानुः पश्चिमायां दिशि क्वचित् ।। ११३ ।। अहो नाथात्र कि जातं हि में करुणापर । वात्रामृतेन मे स्वास्थ्यं कुरु त्वं प्राणवल्लभ ।। ११४ ।। इत्यादि प्रलपन्ती सा घावदास्ते पुरः किल । तदा सुदर्शनो धीरः स्वचित्तें चिन्तयत्यलम् ॥ ११५ ।। कम्य पुत्रो गहं कस्य भार्था वा कस्य बान्धवाः। संसारे भ्रमतो जन्तोनिजोपार्जितकार्मभिः ॥ ११६ ।। अस्थिरं भवने सर्व रत्नस्वर्णादिकं सदा । संपदा चपला नित्यं चलेक क्षणार्धतः ।। ११७ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy