________________
११८
सुदर्शनचरितम् दुःसहं तत्प्रभुः श्रुत्वा चिन्तयामास कोपतः । अहो दुष्टः कथं रात्री मन्दिरेव समागतः ।। ८८ ।। परस्त्रीलम्पटः श्रेष्ठी पाषण्डो परवञ्चकः । इत्यादिक्रोधदावाग्निसंतप्तो मूढमानसः ।। ८९ ।। विचारेण विना जानन् स्वराज्ञीपापचेष्टितम् । हन्यतां हन्यतां शोनं तान् जगी पापपातकः ।। ९० ।। हत्यः सामान्यचौरोऽत्र किं मया दुष्टमानसा । राजद्रोही न हन्तव्यो मम प्राणप्रियारतः ।। ९१ ।। तदाकर्ण्य च कष्टास्ते किङ्करा निष्ठरस्वराः । तभागत्य द्रुतं पापास्तं गृहीत्वा च मस्तके ॥ १२ ॥ निष्काश्य भूपतेर्गेहानयन्ति स्म श्मशानकम् । अविज्ञातस्वभावा हि किं न कुर्वन्ति दुर्जनाः || १३ ॥ तत्र कष्टशते काले सोऽपि धोरः सुदर्शनः । स्वचित्ते भावथामास ममैस्कमजम्भितम् ।। ९४ ।। किं कुर्वन्ति बराका मे पराधीनास्तु किङ्कराः। शोलरत्नं सुनिर्मूल्यं तिष्ठत्यत्र सुखावहम् ।। १५ ।। क्रिमेतेन शरीरेण निस्सारेण मम ध्रुवम् । धर्मोहतां जगत्पूज्यो जयत्वत्र जगद्धितः ।। ९६ ।। एवं सुनिश्चलो धीमान्मेरुवन्निजमानसे। नीता प्रेतवने चापि तस्थौ ध्यानगृहे सुखम् ।। १७ ।। अहो सतां मनोवृत्तिभूतले केन वय॑ते । प्राणत्यागोपसर्गेऽपि निश्चला या जिताद्रिराट् ॥ ९८ ।। तदा पुरेऽभवद्वाहाकारो घोरो महानिति । केचिद्वदन्ति धर्मात्मा श्रेष्ठी श्रीमान् सुदर्शनः ।। २९ ।। किं करोति कुकर्मासौ श्रावकाचारकोविदः । किं वा भानुनभोभागे प्रस्फुरन् कुरुते तमः ।। १०० ॥ एष श्रीमज्जिनेन्द्रोक्तसच्छीलामृतवारिधिः । प्राणत्यागेऽपि सच्छीलं त्यजत्येव न सर्वथा ॥ १०१ ।। अन्ये पौरजनाः प्राहुरहो केनापि पापिना। केन वा कारणेनापि कृतं किं वा भविष्यति ।। १०२।।