SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ११८ सुदर्शनचरितम् दुःसहं तत्प्रभुः श्रुत्वा चिन्तयामास कोपतः । अहो दुष्टः कथं रात्री मन्दिरेव समागतः ।। ८८ ।। परस्त्रीलम्पटः श्रेष्ठी पाषण्डो परवञ्चकः । इत्यादिक्रोधदावाग्निसंतप्तो मूढमानसः ।। ८९ ।। विचारेण विना जानन् स्वराज्ञीपापचेष्टितम् । हन्यतां हन्यतां शोनं तान् जगी पापपातकः ।। ९० ।। हत्यः सामान्यचौरोऽत्र किं मया दुष्टमानसा । राजद्रोही न हन्तव्यो मम प्राणप्रियारतः ।। ९१ ।। तदाकर्ण्य च कष्टास्ते किङ्करा निष्ठरस्वराः । तभागत्य द्रुतं पापास्तं गृहीत्वा च मस्तके ॥ १२ ॥ निष्काश्य भूपतेर्गेहानयन्ति स्म श्मशानकम् । अविज्ञातस्वभावा हि किं न कुर्वन्ति दुर्जनाः || १३ ॥ तत्र कष्टशते काले सोऽपि धोरः सुदर्शनः । स्वचित्ते भावथामास ममैस्कमजम्भितम् ।। ९४ ।। किं कुर्वन्ति बराका मे पराधीनास्तु किङ्कराः। शोलरत्नं सुनिर्मूल्यं तिष्ठत्यत्र सुखावहम् ।। १५ ।। क्रिमेतेन शरीरेण निस्सारेण मम ध्रुवम् । धर्मोहतां जगत्पूज्यो जयत्वत्र जगद्धितः ।। ९६ ।। एवं सुनिश्चलो धीमान्मेरुवन्निजमानसे। नीता प्रेतवने चापि तस्थौ ध्यानगृहे सुखम् ।। १७ ।। अहो सतां मनोवृत्तिभूतले केन वय॑ते । प्राणत्यागोपसर्गेऽपि निश्चला या जिताद्रिराट् ॥ ९८ ।। तदा पुरेऽभवद्वाहाकारो घोरो महानिति । केचिद्वदन्ति धर्मात्मा श्रेष्ठी श्रीमान् सुदर्शनः ।। २९ ।। किं करोति कुकर्मासौ श्रावकाचारकोविदः । किं वा भानुनभोभागे प्रस्फुरन् कुरुते तमः ।। १०० ॥ एष श्रीमज्जिनेन्द्रोक्तसच्छीलामृतवारिधिः । प्राणत्यागेऽपि सच्छीलं त्यजत्येव न सर्वथा ॥ १०१ ।। अन्ये पौरजनाः प्राहुरहो केनापि पापिना। केन वा कारणेनापि कृतं किं वा भविष्यति ।। १०२।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy