________________
सुदर्शनचरितम् तया सार्द्ध महाभोगान् स्वर्गलोकेऽपि दुर्लभान् । कुरु त्वं परमानन्दात् किं परैश्चिन्तनादिभिः ।। ५८ ।। गदित्वेति पुनध्यांना चालनाय पुनश्च सा। नानासरागगीतानि सरागवचनैः सह ।। ५९ ।। चक्रे तथापि धीरोऽसौ याबद् ध्यान न मुञ्चति । तावत्सा पापिनी शीघ्नं साहसोद्धतमानसा ।। ६० ।। सं समुद्धृत्य धृष्टात्मा श्रेष्टिनं ध्यानसंयुतम् । स्वस्कन्धे च समारोप्य वस्त्रेणाच्छाद्य वेगतः ।। ६१ ॥ समानीय च तत्तल्पे महामौनसमन्वितम् । पातयामास दुष्टात्मा किं करोति न कामिनी ।। ६२ ।। अभयादिमती वीक्ष्य तं सुरूपनिधानकम् । संतुष्टा मानसे मूढा धन्याहं चाय भूतले ।। ६३ ।। दुष्टस्त्रीणां स्वभावोऽयं यद्विलोक्य परं नरम् । प्रमोदं कुरुते चित्ते कामबाणप्रपोडिता ॥ ६४ ।। तथाभयमती सा च दुर्मतिः पापकर्मणा । शृङ्गार सुविधायाशु कामिनां सुमनोहरम् ।। ६५ । हावभाबादिकं सर्व विकारं संप्रदर्श्य च । जगी लज्जा परित्यज्य वेश्या वा कामपीडिता ।। ६६ ।। मरिप्रयोऽसि मम स्वामी प्राणनाथस्त्वमूर्जितः । जाता त्वद्रपसौन्दर्य वीक्ष्याहं तेऽनुरागिणी ।। ६७ ।। वल्लभस्त्वं कृपासिन्धुःप्राश्रितोऽसि मयाधुना । देहि चालिङ्गन गार्ह मह्यं शान्तिकरं परम् ।। ६८ ।। इत्यादिकं प्रलापं सा कृत्वा कामाग्निपीडिता । निस्त्रपा पापिनी भूत्वा खरी वा भूपभामिनी ।। ६९ ॥ मुखे मुखार्पणैर्गाढमालिङ्गनशतैस्तथा।। सरागैर्वचन: कामवह्निज्वालाप्रदीपनैः ।। ७० ।। अन्यैर्विकारसंदोहै: कटिस्थानादिदर्शनेः । दर्शयित्वा स्वनानि च तं चालयितुमक्षमा ।। ७१ ।। संजाता निर्मदा तत्र निरथा सुतवां भुवि । चश्चला सुचला चापि न शक्ता काश्चनाचले ।। ७२ ।।