________________
-१०८
सुदर्शनचरितम् तदाकर्ण्य प्रतीहारः स भीत्वा निजचेतसि । भो भातस्त्वं क्षमां कृत्वा सेवकस्य ममोपरि |॥ १५ ॥ मूढोऽहं नैव जानामि व्रतपूजादिकं हृदि । अद्य प्रति यत्किचित्त्वया चानोयते शुभे ।। १६ ।। तदानीय विधातव्यं यत्तुभ्यं रोचते हितम् । न मया कथ्यते किंचिनिःशङ्का ह्येहि सर्वदा ॥ १७ ॥
गदित्वेति स तत्पादद्वये लग्नो मुहुर्मुहः। कृते दोघे महत्यत्र साधवो दोनवत्सलाः ।। १८॥ भवन्त्येव तथा मातस्त्वया संक्षम्यतां ध्रुवम् । तेनेति प्रार्थिता धात्री क्षान्त्वा स्वगृहमागता ॥ १९ ॥ दिने दिने तया सर्वे द्वारपाला वशोकृताः। स्त्रीणां प्रपश्चवाराशेः को वा पारं प्रयाल्यही ।। २० ।।
अथाष्टमीदिने श्रेष्ठी सोपवासो जितेन्द्रियः । । मुनीन्नत्वा तथारम्भं परित्यज्य च मौनभाक् ।। २६ ॥ प्रतस्थे पश्चिमे पामे श्मशानं प्रति शद्धधीः ।। उत्तिष्ठतस्तदा तस्य दिलग्नं वसनं क्वचित् ॥ २२ ।। ब्रुवढा तस्य तव्याजान्न गन्तव्यं त्वया भो। सुदर्शनोपसर्गस्य न त्वं योग्यो भवस्यहो ।। २३ ।। पुनर्गच्छति पन्यानं तस्मिन्मार्गे बभूव च । दुनिमित्तगणो निन्द्यो दक्षिणो रासभो रटन् ।। २४ ।। कुष्ठी कृष्णभुजङ्गोऽपि सम्मुखः पवनोऽभवत् । नानाविधोपशब्दश्च बभूवातिदुरन्तकः ।। २५ ।। शृगाल्यो दुःस्वरं चक्रुरुपसर्गस्य सूचकम् । तथापि स्क्वते सोऽपि दृढचित्त: सुदर्शनः ।। २६ ।। गत्वा प्रेतवनं घोरं कातराणां सुदुस्तरम् । प्रज्वलच्चितिकारीद्रपावकेन भयानकम् ।। २७ ।। रटत्पशुभिराकीर्ण दण्डिनो मन्दिरोपमम् । प्रोच्छल-द्भस्मसंघात समलं दुष्टचित्तवत् ।। २८ ।। तत्र सोऽपि सुधीः कायोत्सर्गेणास्थात्सुराद्रिवत् । निजिताक्षो जिताशङ्को जितमोहो जितस्पृहः ।। २९ ।।