SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽधिकारः अथ श्रीजिननाथोक्तश्रावकाचारकोविदः । श्रेष्ठी सुदर्शनो नित्यं दानपूजादितत्परः ।। १ ।। अष्टम्यादिचतुःपर्वदिनेषु बुधसत्तमः । उपवासं विधायोच्चैः कर्मणां निर्जराकरम् ॥ २॥ रात्रौ प्रेतवनं गत्वा योगं गृह्णाति तत्त्ववित् । धौतबस्त्रान्वितश्चापि मुनिर्वा देहनिस्पृहः ।। ३ ।। तन्मत्वा पण्डिता सापि तमानेतं कृतोद्यमा । कुम्भका रगृहं गत्वा कारयित्वा च मृण्मयान् ।। ४ ।। सप्त पुत्तलकान् शीघ्नं नराकारान् मनोहरान् । ततः सा प्रतिपद्यस्ते संध्यायां . धष्टमानसा ।। ५ ॥ एक स्कन्धे समारोप्य वस्त्रेणाछाद्य वेगतः 1 . भूपतेर्भवनं यावत्समायाति मदोद्धता ॥ ६ ॥ तावत्प्रतोलिका प्राप्तां प्रतीहारस्तु तां जगौ । कि रेस्कन्धे समारोप्य नरं वा यासि सत्वरम् || ७ || सा चोदाच महाधूर्ती कि ते रे दुष्ट साम्प्रतम् । अहं देवीसमीपस्था कार्ये निश्शकमानसा ॥ ८ ॥ स्वेच्छया सर्वकार्याणि करोम्यत्र न संशयः । कस्लं वराकमावस्तु वो मां प्रति निषेधकः ।। ९ ।। तदा तेन धृता हस्ते प्रतीहारेण पण्डिता। क्षिप्त्वा तं पुत्तलं शीनं शतखण्ड विधाय च ।। १० ।। पश्चात्कोपेन ते प्राह रे रे दुष्ट प्रणष्टधीः । पूर्व केनापि राज्येऽस्मिन् प्रतिषिद्धा न सर्वथा ।। ११ ।। स्वयायं नाशितः कष्टं राज्ञीपुत्तलको वृथा ! न ज्ञायते त्वया मुटु राज्ञी कामवतोद्यता ।। १२ ॥ करिष्यति दिनान्यष्टौ पूजा मन्मयपूरुषे । रात्री जागरण चापि तदर्थं प्रेषितास्म्यहम् ॥ १३ ॥ सेयं मूर्तिन्त्वया भग्ना नाशो जातः कुलस्य ते । नित्यं मायामया नारी किं पुनः कार्यमाश्रिता ॥ १४ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy