SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् अथवा यद्यथा यत्रावश्यंभावि शुभाशुभम् । तत्तथा तत्र लोकेऽस्मिन् भवत्येव सुनिश्चितम् ॥ १०१ ।। अहं चापि पराधीना सर्वथा कि करोम्यलम् । इत्याध्याय जगी देवी भो सुते शृणु मवचः ॥ १०२ ।। एकपत्नीव्रतोपेतो दुःसाध्यः श्रीसुदर्शनः । अगम्यं भवनं पुंसां सप्तप्राकारवेष्टितम् ।। १०३ ।। यद्यप्येतत्तब प्राणरक्षार्थ हृदि वर्तते । दुराग्रही मही पात्र तदुपायो विधीवत ।। १०४ ।। यावत्तावत्त्वया चापि मुग्धे प्राण विसर्जनम् । कर्तव्यं नैव तद् बाले कुर्वेऽहं वाञ्छितं तव ।। १०५ ।। इत्यादिक गदित्वाशु पण्डिता तां नृपप्रियाम् । समुद्घीयं तदा तस्यास्तकार्य कर्तुमुद्यता || १०६ ।। युक्तं लोके पराधीनः किं वा कार्य शुभाशुभम् । कर्मणा कुरुते नैव वशीभूतो निरन्तरम् ।। १०७ ।। स जायतु जिनदेवो योऽत्र कारिजेता, सुरपतिशतपूज्यः केवलज्ञानदीप:। सकलगुणसमग्रो भव्यपौषभानुः, परमशिवसुखश्रीवल्लभश्चिन्मयारमा ।। १०८ ।। इति सुदर्शनचरिते पञ्चनमस्कारमाहात्म्यप्रवके मुमुक्षुश्रीविद्यानन्दिविरचिते कपिलानिराकरणाभयमतीश्यामोहविजृम्भणव्यावर्णनो नाम षष्ठोऽधिकारः ।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy