________________
सुदर्शनचरितम् सोऽप्यगात्स्वगृहं शीनं व्याघ्यास्त्रस्तो मृगो यथा। मत्वेति दृष्टयोषित्सु विश्वासो न विधीयते ॥ ४३ ।। ये सन्तो भुक्ने भव्या जिनेन्द्रवचने रताः । येन केन प्रकारेण शीलं रक्षन्ति शर्मदम् ।। ४४ ।। ये परस्त्रीरता मूढा निकृष्टास्ते महीतले। दुःखदारिद्रयदुर्भाग्यमानभङ्गं प्रयान्ति ते॥ ४५ ॥ ज्ञात्वेति मानसे सत्यं जिनोवतं शर्मदं वचः । शीलरत्न प्रयत्नेन पालनीयं सुखार्थिभिः ।। ४६ ।। ततः श्रेष्ठी विशुद्धारमा स भव्यः श्रीसुदर्शनः । स्वशीलरक्षणे दलो यावत्सतिष्टते मुखम् । ४७ ॥ कुर्वन् धर्म जिनप्रोक्तं सर्वप्राणिसुखावहम् । तावन्मधुः समायातो मासो जनमनोहरः ।। ४८ ।। वनस्पतिनितम्बिन्याः प्रियो वा प्रमदप्रदः । कामिना सुतरां रम्यो महात्सवविधायकः ।। ४९ ।। जलाशयानपि व्यक्तं सुविरजीकुर्वस्तराम् । विरेजे स मधुनित्यं संगमो वा सतां हितः ॥ ५० ॥ वस्त्राभरणसंघुक्तान् प्रमोदभरनिर्भरान् । जनान् कुर्वन् सुखोपेतान् स सुराजेव संबभौ ।। ५१ ।। चम्पका म्रक्सन्तादीन पादपान पल्लवान्वितान् । फलपुष्पादिसंपन्नान् वितन्वन् सज्जनो यथा ।। ५२ ।। मधोरागमने तत्र प्रमोदभरिताशयः । धात्रीवाहनभूपालः परिच्छदपरिष्कृतः ॥ ५३ ।। छत्रचामरवादिः सर्वस्वान्तःपुरादिभिः । सर्वैः पौरजनैयुक्तः क्रीडनार्थ वनं ययों ।। ५४ ।। तत्राभयमती राज्ञी गच्छन्ती सविलोक्य सा । रूप सुदर्शनस्योच्थैर्महाप्रीतिविधायकम् ।। ५५ ।। अहो रूपमहो रूपं भुवनक्षोभकारणम् । मोहिता मानसे गाढं चक्रे तस्य प्रशंसनम् ॥ ५६ ।।