________________
सुदर्शनचरितम्
गदिस्वेति तया साद्धं चलितो मित्रवत्सलः । हा मया जानता कैश्चिद्वासरैः सुहृदुत्तमः ।। १५ ॥ प्रमादाद्वीक्षितो नैव चिन्तयन्निति मानसे । यावत्तद्गृहमायाति तावत्सा कपिला खला ।। १६ ।। कामासक्ता स्वशृङ्गारं कृत्वा स्रक्चन्दनादिभिः । भूमाबुपरि पल्यले कोमलास्तरणान्विते || १७ ।। कच्छपीव सुवस्त्रेण स्वमाच्छाद्य मुखं स्थिता । लम्पटा स्त्री दुराचारप्रकारचतुरा किल ।। १८ ॥
यथा देवरते रक्ता यशोधरनितम्बिनी । अन्या वीरवती चापि दुष्टा गोपवती यथा ॥ १९ ॥ दुष्टाः किं किं न कुर्वन्ति योषितः कामपीडिताः । या धर्मजिता लोके कुबुधिविषदूषिताः ॥ २० ॥ तदा प्राप्तः सुधीः श्रेष्ठी जगौ भद्रे क्व मे सखा । तयोक्तं चोपरिस्थाने मित्रं ते तिष्ठति दुतम् ॥ २१ ॥ एकाकिना त्वया श्रेष्ठिन् गम्यते हितचेतसा ! तन्निशम्य सुधीः सोऽपि मित्रं द्रष्टुं समुत्सुकः ॥ २२ ।। श्रेष्ठी सहागतान् सर्वात् परित्यज्यं विचक्षणः। गत्वा तत्र च पल्यत स्थित्वा प्राह पवित्रधीः ।। २३ ।। व तेऽनिष्टं शरीरेऽभूद् हि भो मित्रपुङ्गव । कियन्तो दिवसा जाताः कथं नाकारिता वयम् ।। २४ ।। औषधं क्रियते किं वा वचो मे देहि शर्मदम् । को वा वैद्यः समायाति कराब्जं मित्र दर्शय ॥ २५ ।। एवं यावत्सुधीमित्रस्नेहेन बदति हुतम् । तावत्सापि कर तस्य गृहीत्वा हृदये ददौ ।। २६ ।। तां विलोक्य तदा सोऽपि कम्पितो हृदये तराम् । सुधीः शोनं समुत्तिष्ठन् पुन त्वा तयोदितम् ।। २७ ।। शृणु त्वं प्राणनाथात्र वचो मे जितमन्मथ । सुभोगामृतपानेन कामरोग व्यपोह्य ।। २८ ।।