________________
षष्ठोऽधिकारः
अथेकदा स्वपुष्येन रूपसौभाग्यसुन्दरः । श्रेष्ठी सुदर्शनो धीमान् स्वकार्यार्थं पुरे क्वचित् ॥ १ ॥ संव्रजन् शीलसंपन्नः परस्त्रीषु पराङ्मुखः । श्रावकाचारतारमा जिनभक्तिपरायणः ॥ २ ॥
कपिलस्य गृहासन्ने यदा यातो नताननः । दृष्टः कपिलया तत्र रूपरजितसज्जनः ॥ ३ ॥ तदा सा लम्पटा चित्ते कामबाणकरालिता । चिन्तयामास तद्रूपं भुवनप्रीतिकारकम् ॥ ४ ॥ यदानेन समं कामक्रीडां कुर्वे निजेच्छया । तथा मे जीवितं जन्म यौवनं सफलं भुवि ॥ ५ ॥ अन्यथा निष्फलं सर्व निर्जने कुसुमं यथा । चिन्तयित्वेति विप्रस्त्री कपिला स्मरविह्वला || ६ || कार्यार्थ कपिले क्वापि गते तस्मिन्निजेच्छया । स्वसखीं प्राहृ भो मातः सुदर्शनमिमं शुभम् ॥ ७ ॥ त्वं समानीय मे देहि कामदाहप्रशान्तये । नो चेन्मां विद्धि भो भने संप्राप्तां यममन्दिरम् ॥ ८ ॥
अयं मे सर्वथा सत्यमुपकारो विधोयते । त्वदन्या मे सुखी नास्ति प्राणसंधारणे ध्रुवम् ॥ ९ ॥ यथा ताराततौ व्योम्नि चन्द्रज्योत्स्ना तमः प्रहा । सत्यं कामातुरा नारी चञ्चलाकिं करोति न ॥ १० ॥ तदाकर्ण्य स्त्री सापि प्रेरिता पापिनी तया । गत्वा द्राग्वचने चचुस्तत्समीपं प्रपञ्चिमी ॥ ११ ॥ कृत्वा हस्तपुटं प्राह शृणु व शुभगोत्तम । सखा ते कपिलो विप्रो महाज्वरकदर्थितः ॥ १२ ॥ बालभित्र भबानुच्चैर्नागतोऽसि कथं किल । तन्निशम्य सुधीः सोऽपि सुदर्शनवणिग्वरः ।। १३ ।। तां जगी श्रृणु भी भद्रे न जानेऽहं च सर्वथा । इदानीमेव जानामि तवावत्या शपथेन च ॥ १४ ॥