________________
८८
सुदर्शनचरितम् जिनेन्द्र भवनोद्धारं प्रतिमाः पापनाशनाः । तत्प्रतिष्ठां जगत्प्राणितर्पिणी वा घनावलीम् ।। ९७ ।। कुर्वन जिनोदितं धर्म राज्यकार्येषु धीरधीः । त्रिसन्ध्यं जिनराजस्य वन्दनाभक्तितत्परः ।। ९८ ॥ तस्थौ सुखेन पुतात्मा सज्जनानन्ददायकः । शृण्वन् वाणी जिनेन्द्राणां नित्यं सद्गुरुसेवनात् ।। २९ ।। तस्य किं वर्ण्यते धर्मप्रवृत्ति वनोत्तमा । यां विलोक्य परे चापि बहवो मिणोऽभवन् ।। १०० ।। इत्थं सारजिनेन्दधर्मरमिकः सदानमाविधिनित्यं चास्परोपकारचतुरो राजादिभिर्मानितः । नानारत्नसुवर्णवस्तुनिकरैः श्रीसज्जनैण्डितः, श्रेष्ठी सारसुदर्शनो गुणनिधिस्तस्थौ सुख मन्दिरे ।। १०१ ।।
इति सुदर्शनचरिते पचनमस्कारमाहात्म्यप्रदर्शके मुमुक्षु
श्रीविद्यानन्दिविरचिते सुदर्शनष्ठिपदप्राप्तिव्यावर्णनो नाम पञ्चमोऽधिकारः ॥