SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ८६ सुदर्शनचरितम् श्रेष्ठिन् संसारकान्तारे धन्यास्तेऽत्र भवादृशाः । ये कुर्वन्ति निजात्मानं पवित्रं जिनदीक्षया ।। ८३ ।। ततः श्रेष्ठी प्रहृष्टात्मा जिनस्तपनपूजनम् | कृत्वा बन्धून् समापृच्छ्य विनयेर्मधुरोक्तिभिः ॥ ८४ ॥ बाह्याभ्यन्तरसंभूतं परित्यज्य परिग्रहम् । दत्वा सुदर्शनायाशु धनं धान्यादिकं परम् ॥ २५ ॥ निजं श्रोष्ठपदं चापि क्षमां कृत्वा समन्ततः । दीक्षामादाय निःशल्यो मुनिर्जातो विचक्षणः || ८६ ।। श्रेष्ठिनी जनमत्याख्या तदा तद्गुरुपादयोः । युग्मं प्रणम्य मोहादिपरिग्रहपराङ्मुखा ॥ ८७ ॥ वस्त्रमात्रं समादाय लाला दीक्षां यथोचिताम् । संश्रिता भक्तितः कांचिदायिकां शुभमानसाम् ॥ ८८ ॥ एवं तौ द्वौ जिनेन्द्रोक्तं तपः कृत्वा सुनिर्मलम् । समाधिना ततः काले स्वर्गसौख्यं समाश्रिती ॥ ८९ ॥ स्थितौ तत्र स्वपुण्येन परमानन्दनिर्भरौ । जिनेन्द्रतपसा लोके किमसाध्यं सुखोत्तमम् ॥ ९० ॥ इतः सुदर्शनो धीमान् प्राप्य श्रेष्ठिपदं शुभम् । राज्यमान्यो गुणैर्युक्तः सत्यशौचमादिभिः ॥ ९१ ॥ पितुः सत्संपदां प्राप्य स्वार्जितां च विशेषतः 1 भुञ्जन् भोगान् मनोऽभीष्टान् विपुण्यजनदुर्लभान् ॥ ९२ ॥ मनोरमा प्रियोपेतः सज्जनैः परिवारितः । इन्द्रो वात्र प्रतीन्द्रेण स्वपुत्रेण विराजितः ॥ ९३ ॥ श्रीजिनेन्द्रपदाम्भोज पूजने कवित्रधीः J सम्यग्दृष्टिजिनेन्द्रोक्तश्रावका चारतत्परः ॥ ९४ ॥ पात्रदानप्रदाहेण श्रेयो राजाथवापरः । दयालुः परमोदारो गम्भीरः सागरादपि ।। ९५ । मनोरमालतोपेतः पुत्रपल्लवसंचयः । कुर्वन् परोपकारं स कल्पशाखीय संबभौ ।। ९६ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy