SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् यमः पापी खलः क्रूरः प्राणिनां प्राणनाशकृत् । समीपस्थोऽपि न झातो मया मुग्धेन तत्त्वतः ।। ६९ ।। कांश्चिद्गृह्णाति गर्भस्थान् बालकान् यौवनोचितान् । सस्वान् निःस्वान् गृहे वासान् बनस्थांस्तापसानपि ।। ७० ।। हन्ति दण्डी दुरात्मात्र सर्वान् दावानलोपमः। मन्यमानस्तुणं चित्तं ये जग बलिनो भुवि || ७१ ।। रूपलक्ष्मीमदोपेताः परिवारैः परिष्कृताः। तानपि क्षणतः पापी क्षयं नयति सर्वथा ।। ७२ ।। तस्माद्यावदसौ कायः स्वस्थः पटुभिरिन्द्रियैः । यावदन्तं न यात्यायुः करिष्ये हितमात्मनः ।। ७३ ।। चिन्तयिस्वेति पूतात्मा श्रेष्ठी निर्वेदतत्परः । समाधि गुप्तनामानं तं प्रणम्य कृताञ्जलि: ।।७४।। प्रोवाच भो मुने स्वामिन् भव्याम्भोरुहभास्करः। वं सदा श्रीजिनेन्द्रोक्तस्याद्वादाम्बुधिचन्द्रमाः ।। ७५ ।। शारदेन्दुतिरस्कारिकीतिव्याप्तजगस्त्रयः। सारासारविचारशः पञ्चाचारधुरंधरः ।। ७६ ।। षडावश्यकसत्कर्मशिथिलीकृतबन्धनः । परोपकारसंभारपवित्रीकृतभूतलः ॥७॥ देहि दीक्षा कृपां कृत्वा जैनी पापप्रणाशिनीम् । सोऽपि भट्टारकः स्वामो मत्वा तन्निश्चयं ध्रुवम् ।। ७८ ॥ यथाभीष्टमहो भन्य कुरु त्वं स्वात्मनो हितम् । इत्युवाच शुभां वाणी ज्ञानिनो युक्तिवेदिनः ।। ७९ ।। गरोराज्ञा समादाय श्रेष्ठी वृषभदासवाक् । पुनर्नवा जिनान् सिद्धान् गुरोः पादाम्बुजद्वयम् ।। ८० ।। सुदर्शनं नरेन्द्र स्य समर्प्य विनयोक्तिभिः । एतस्य पालनं राजन् भवद्भिः क्रियते सदा ।। ८१ ।। श्रीमतां सारपुण्येन करोमि हितमात्मनः । इत्याग्रहेण तेनापि सोऽनुज्ञातः प्रशस्य च ।। ८२ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy