SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 337 : १०-१५] १३. सामान्यानित्यतानिरूपणचतुर्विशतिः 340) न संसारे किचिस्थिरमिह निजं वास्ति सकले विमुच्याज्यं रत्नत्रितयमनघं मुक्तिजनकम् । अहो मोहार्तानां तदपि विरतिनास्ति भवात स्ततो मोक्षोपापाविमुखमनसा ना कुशलम् ॥ २२॥ 341) अनित्यं निस्त्राणं जननमरण व्यापिकलितं जगन्मिम्या त्वार्थैरहमहमिकालिङ्गितमिवम् । विचिन्त्येवं सन्तो विमलमनसो धर्ममतय स्तपः कतुं वृत्तास्तवपसृतये जैनमनधम् ॥ २३ ॥ 342) तडिल्लोलं तृष्णाप्रचयनिपुर्ण सोल्यमखिलं तृषो वृद्धस्तापो बहति स मनों वह्निवदलम् । ततः खेदो स्यन्तं भवति भविना चेतसि तुषा निधायेदं० पूते जिनपतिमते सन्ति निरताः ॥ २४ ॥ इति" सामान्यानित्यतानिरूपण चतुर्विशतिः॥ १३ ॥ मुक्तिवसतो गतमलं सुखं प्राप्तुं बुद्धिः भोः पूतचरितं हितं जिनपतिमतं सेवध्वम् । कतिपयदिनस्थायिनि भने तृष्णा मा भवष्यम् । [ हे ] सन्तः, यतः अयं विभवः कमपि मृतं न अन्वेति ॥ २१ ॥ इह सकले संसारे धनषं मुक्तिजनकम् मर्य रत्नत्रितयं विमच्य किंचित् स्थिर निजं वान अस्ति । सवपि अहो मोहानिां भवतः विरतिः न अस्ति । ततः मोक्षोपायात् विमुखमनसाम् अत्र कुशलं न ॥ २२ ।। जननमरणण्याषिकलितं निस्त्राणम् अनित्यम् । इदं जगत् मिथ्यास्वापः अहमहमिकालिङ्गितम् । विरलमनसः धर्ममतयः सन्तः एवं विचिन्स्य तदपसूतये भनषं जैनं तपः कतुं वृत्ताः ॥ २३ ॥ तृष्णापचयनिपुणम् अखिलं सौख्यं तहिल्लोलम् । तुषः पढ़ेः तापः । सः वह्विवत् अलं मनः दहति । ततः भगिनां वेतसि अत्यन्तं खेवः भवति । बुधाः इदं निषाय पूते जिनपतिमते निरताः सन्ति ।। २४ ।। इति सामान्यानित्यतानिरूपणम् ॥ १३ ।। इसलिये यदि मुक्तिरूपी निवास स्थानमें निर्मल सुख प्राप्त करनेकी भावना है तो हे प्राणी ! पवित्र माचार वाले तथा हितकारो जैनधर्मका पालन करो। तथा धनको तृष्णा मत करो । धन कुछ ही समय तक ठहरता है। क्योंकि सांसारिक वैभव किसी भी मरने वालेके साथ नहीं जाता ॥ २१ ॥ इस समस्त संसारमें मुक्ति देने वाले पूज्य तथा निष्पाप रत्नत्रयको छोड़ अन्य कोई वस्तु न तो स्थायी है और न अपनी है। आश्चर्य है कि फिर भी मोहसे पीड़ित प्राणी संसारसे विरत नहीं होते। अत: मोक्षके उपायोंसे अर्थात् रत्नत्रयसे जिनका मन विमुख है उनका इस संसारमें कल्याण नहीं है ।। २२ ।। यह संसार अनित्य है, इसमें किसीकी रक्षा नहीं है, जन्ममरणरूपी महारोगसे युक्त है, सथा में पहले मैं पहले करके मिथ्यात्व रूप पदापोंसे घिरा हुआ है। ऐसा विचार कर निर्मल बुद्धिवाले धर्मात्मा सन्त पुरुष उस संसारसे छूटने के लिये निपार जैन तप करनेमें प्रवृत हुए है ।। २३ । संसारका समस्त सुख बिजलीके समान चंचल और तृष्णाके समूहको एकत्र करने में वक्ष है। तृष्णा. के बढ़नेसे संताप होता है। वह सन्ताप आगकी तरह मनको जलाता है । उससे प्राणियोंको अत्यन्त खेद होता है। ऐसा मनमें विचार विद्वज्जन पवित्र जैनधर्ममें लीन होते हैं ॥ २४ ॥ १ सीना, ताना । २ सौख्य° lior नात्र । ३ स निस्वाणां । ४ स जनमरण° । ५ स मिथ्यात्वाधर, मिथ्यात्वधर । ६ स °स्तपदसू । ७ स अपमृतये । ८ स शमना । ९ स स्वेदो । १० स यद for निधायेदं । ११ स om इति । १२ स निरूपणा, निरूपणम् ।
SR No.090478
Book TitleSubhashit Ratna Sandoha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages267
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy