SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सुभाषितसंवोहः [ 339 : १३-२१ 336) न कान्ता' कान्तान्ते विरहशिखिनी बोघनयना न कान्ता भूपश्री'स्तडिदिव चला चान्तविरसा। न कान्तं प्रस्तान्तं भवति जरसा यौवनमतः श्रयन्ते सन्तो ऽवस्थिरसुखमयीं मुक्तियानताम् ॥१८॥ 337) वयं येम्पो जाता मृतिमुपगतास्ते ऽत्र सकला: सम यैः संवृद्धा ननु विरलतां ते ऽपि गमिताः । इवानीमस्माकं मरणपरिपाटी हमकृता न फायन्तो ऽप्येवं विषयविरतिं यान्ति कृपणाः ॥ १९ ।। 338) सयातो यात्येष स्फुटमयमहो यास्यति मृति परेषाम गणयति जनो नित्यमबुधः । महामोहाघ्रातस्तनुघनकलत्रादिविभवे' न मृत्युं" स्वासन्नं व्यपगतमतिः पश्यति पुनः ॥ २० ॥ 339) सुखं प्राप्तुं बुद्धिर्यदि गतमल मुक्तिबसतो" हितं सेवध्वं भो जिनपतिमतं प्रतचरितम् । भजवं मा तृष्णा कतिपयविनस्थायिनि बने पतो नायं सन्तः कमपि मृतमन्वेति विभवः ॥ २१ ॥ तडिल्लोलाः । पपुरपि चलं व्यापिकलितम् । बुधाः इति संचिन्रम प्रगुणमनसः ब्रह्मणि रताः ॥ १७॥ दीनयना विरहशिखिनी कान्ता अन्ते न कान्ता । दरिदिव चला अन्तविरसा प भूपश्रीन कान्ता । जरसा प्रस्तान्तं यौवनं कान्तं न भवति । अतः सन्तः अवस्थिरसुखमयों मुक्तिवनितां श्रयन्ते ॥ १८॥ येभ्यः वयं जाताः ते सकलाः अत्र मुतिम् उपगताः । यः सम संपृक्षाः तेऽपि ननु विरलतां गमिताः । इदानीम् अस्माकं माता मरणपरिपाटी। एवं पश्यन्तः अपि कुपणा; विषयविरतिं न यान्ति ॥ १९ ॥ सः मूर्ति यात: । एषः मृति पाति । अहो, अयं स्फुटं मृविं यास्यति । अत्र अबुधः जनः तनुधनकलत्राविविमने महामोहाघातः परेषाम् एवं गणयति । पुनः व्यपगतमतिः स्वासन्नं मृत्युं न पश्यति ॥२०॥ यदि बिजलीके समान चंचल हैं। व्याधियोंसे युक्त शरीर भी चल है, टिकाऊ नहीं है। ऐसा विचार कर सरलचित्त विद्वान ब्रह्म में आत्मध्यानमें लीन होते हैं ।। १७ ।। अन्समें विरहकी आगमें जलनेवाले प्रेमीके लिये बड़ीबड़ी बाँखोंवाली पत्नी प्रिय प्रतीत नहीं होती। राजलक्ष्मी भी बिजलीकी तरह चंचल और अन्तमें विरस होनेसे प्रिय नहीं है । यौवन भी प्रिय नहीं है क्योंकि अन्तमें उसे बुढ़ापा अस लेता है। इसीसे सन्तपुरुष स्थायो सुखसे पूर्ण मुक्तिरूपी नारोका आश्रय लेते हैं ।। १८ ॥ जिन माता-पिता आदिसे हमारा जन्म हुआ वे सब मरणको प्राप्त हो गये। जिन मित्र बन्धु बान्धवोंके साथ खेल कूदकर हम बड़े हुए उन सबने भी आँखें फेर लो-वे सब भी कालके गालमें समा गये । अब इस क्रम परिपाटीमें हमारे मरणका समय आया है। ऐसा जानते देखते हुए भी मूढ़ प्राणी विषयोंसे विरक्त नहीं होता ॥ १९ ॥ यह अन्नानी प्राणी अमुक मर गया, अमुक मरणोन्मुख है और अमुक भी निश्चय ही मरेगा, इस प्रकार नित्य हो दूसरोंकी गणना तो किया करता है। किन्तु शरीर धन स्त्री आदि वैभवमें महा मोहसे ग्रस्त हुआ मूर्ख मनुष्य अपनी पासमें बाई मृत्युको भी नहीं देखता ॥ २० ॥ १स कान्ताः । २ स शिखिनो । ३ स भूपस्त्री' । ४ स प्रयन्ते ते। ५ स om. ऽय । ८ स वक्यकालाः । ७ स परपाटिः, परिपाटिः, °पाटीक्रम। ८ स परेषां यत्रयं । ९ स स विभवो । १० स मृत्यं, स्वाशनं । ११ स °वशती । १२ सपूतरचित । १३ स किमपि।
SR No.090478
Book TitleSubhashit Ratna Sandoha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages267
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy