SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 335 : १३-१७ ] १३. सामान्यानित्यतानिरूपणचतुर्विंशतिः ___332) श्रियो पायाघ्रातास्तुणालचर जीवितमिवं मनश्चित्रं स्त्रीणां भुजगकुटिलं कामजसुखम् । मणध्वंसी कायः प्रकृतितरले योवनषने इति मात्वा सन्तः स्थिरतरपियः श्रेयसि रताः ॥ १४ ॥ 333) गसत्यायुर्वेहे वति विलय रूपमखिल अरा प्रत्यासमोभवति लभते व्याधिलायम् । "तुटुम्बस्नेहातः प्रतिहतमतिर्लोभकलितो __ मनो जन्मोच्छित्यै तवपि कुरुते नायमसुमान् ॥ १५ ॥ 334) बुधा ब्रह्मोत्कृष्टं परमसुखाववाञ्छितपर्व' विवेकश्वस्ति प्रतिहत मसः स्वान्तवसतो'। पूर्व सम्मोभोग 'प्रभृति सकलं यस्य कशतो" न मोहमस्ते तम्मनसि विदुषां भावि सुसवम् ॥ १६॥ 335) भवन्त्येता लक्ष्म्यः कतिपयविनान्येव सुलवा स्तब्यस्तारण्ये विवति मनःप्रोतिमतकाम् । तरिल्लोला भोगा वपुरपिपलं व्याषिकलितं बुखाः संचिम्स्येति प्रगुणमनसोब्रह्मणि रताः ॥१७॥ कुटिलम् । कायः मणध्वंसी । यौवनपने प्रतितरले। इति ज्ञात्वा सन्तः स्थिरतरषियः श्रेयसि रताः ॥ १४॥ आयुः गलति । देहे अखि स्पं विलयं वति । जरा प्रत्यासन्नीमवति । व्याषिः उदयं लमते । तदपि कुटुम्बस्नेहातः प्रतिहतमति: लोमकलितः अयम् असुमान् जन्मोच्छित्यै मनः न कुस्ते ।। १५॥ दुषाः, वान्तवसती प्रतिहतमल: विवेकः अस्ति चेत् पाझोत्कृष्ट परमसुखकद् वाश्कितपदम् । मस्य वशतः इदं लक्ष्मीभोमप्रति सकळं सुखदं सत् विदुषो मोहास्ते मनतिन भावि ।। १६ ।। एताः लक्षम्यः कतिपयदिनान्येव सुखदाः भवन्ति । तरूण्य: तारुण्ये अतुमा ममःमीति विवति । भोनाः जीवन तिनके पर पड़े जलबिन्दुकी तरह मणस्थायी है। स्त्रियोंका मन विचित्र है। कामजन्य सुख सर्पको तरह टेढ़ा है। शरीर क्षणमरमें नष्ट होनेवाला है । यौवन और धन स्वभावसे हो चपल हैं। ऐसा जान अति स्विर विचारवाले सन्तपुरुष अपने कल्याणमें लीन रहते हैं ॥ १४ ॥ वासु क्षन-झनमें घटती जाती है। शरीरका सब सौन्दयं विनाशकी ओर जाता है। बुढ़ापा निकट आता जाता है। रोग उत्पन्न होते जाते हैं। फिर भी । यह बुविहीन प्राणी कुटुम्बके स्नेहमें ब, लोभमें पड़कर इस जन्ममरणके विनाशमें मन नहीं लगाता ॥ १५ ॥ हे शानियों! यदि तुम्हारे अन्तःकरणमें निर्मल विवेक है तो यह उस्कृष्ट ब्रह्म ही परमसुखको करनेवाला और इच्छित पदार्यको देनेवाला है। यह सब लक्ष्मी भोग वगैरह उसीके अधीन हैं। जिनका मन मोहसे ग्रस्त होता है उन्हें ये पदार्थ सुखदायक नहीं होते ॥ १६ ।। ये सांसारिक सम्पदायें कुछ दिनों तक ही सुख देनेवाली प्रतीत होती है। युवती स्त्रियो बवानोमें ही मनको अत्यधिक अनुराग प्रदान करनेवाली होती हैं। भोग १ सत्रियोपाया घाता। २ स तृणजचलं। ३ स सुखम् । ४ स उदयां । ५ स कुटुम्बः स्ने । ६ स अशुमान् । ७ न ब्रह्मोत्कर। ८ स द्वांछत°। ९ स परं। १० स प्रतिहति । ११ स वचतो। १२ स "मोगा। १३.स वनसो । १४ स ब्रह्मनिरताः।
SR No.090478
Book TitleSubhashit Ratna Sandoha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages267
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy