________________
हस्
Se
श्रीपंचगुरुभ्यो नमो नमः |
सिद्धान्तसारादिसंग्रहः ।
श्रीजिनेन्द्राचार्य-प्रणीतः सिद्धान्तसारः ।
( भाष्योपेतः । )
श्रीसर्वशं प्रणम्यादी लक्ष्मीवीरेन्दु सेवितम् । भाष्यं सिद्धान्तसारस्य वक्ष्ये ज्ञानसुभूषणम् ॥ १ ॥ जीवगुणठाण सण्णापज्जतीपाणमन्गणणवृणे । सिद्धंतसारमिणमो भणामि सिद्धे णमंसित्ता ॥ १ ॥
जीवगुणस्थानसंज्ञापर्याप्तिप्राणमार्गणानवोनान् ।
सिद्धान्तसारमिदानीं भणामि सिद्धान् नमस्कृत्य ॥
एतद्वाथार्थ :- इमो –— इदानीं । सिद्धन्तसारं - इति, सिद्धान्तसारनाममन्यं । भणामीति — भणिष्यामि कथयिष्यामि । यावत् किं कृत्वा ? पूर्व सिद्धे णमंसित्ता --- सिद्धान् नमस्कृत्य । कथंभूतान् सिद्धान् ? जीवगुणठाण सण्णापज्जती पाणमग्गणणवणे – जीवगुणस्थानसंज्ञापर्याप्तिप्राणमार्गणानवकोनान् । जीव इति चतुर्दशजीवसमासाः | गुणठाण - चतु
-