SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ हस् Se श्रीपंचगुरुभ्यो नमो नमः | सिद्धान्तसारादिसंग्रहः । श्रीजिनेन्द्राचार्य-प्रणीतः सिद्धान्तसारः । ( भाष्योपेतः । ) श्रीसर्वशं प्रणम्यादी लक्ष्मीवीरेन्दु सेवितम् । भाष्यं सिद्धान्तसारस्य वक्ष्ये ज्ञानसुभूषणम् ॥ १ ॥ जीवगुणठाण सण्णापज्जतीपाणमन्गणणवृणे । सिद्धंतसारमिणमो भणामि सिद्धे णमंसित्ता ॥ १ ॥ जीवगुणस्थानसंज्ञापर्याप्तिप्राणमार्गणानवोनान् । सिद्धान्तसारमिदानीं भणामि सिद्धान् नमस्कृत्य ॥ एतद्वाथार्थ :- इमो –— इदानीं । सिद्धन्तसारं - इति, सिद्धान्तसारनाममन्यं । भणामीति — भणिष्यामि कथयिष्यामि । यावत् किं कृत्वा ? पूर्व सिद्धे णमंसित्ता --- सिद्धान् नमस्कृत्य । कथंभूतान् सिद्धान् ? जीवगुणठाण सण्णापज्जती पाणमग्गणणवणे – जीवगुणस्थानसंज्ञापर्याप्तिप्राणमार्गणानवकोनान् । जीव इति चतुर्दशजीवसमासाः | गुणठाण - चतु -
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy