________________
१७२
सिद्धान्तसारादिसंग्रहे
नाहं कस्यचिदस्मि कश्चन न मे भावः परो विद्यते मुक्त्वात्मानमपास्तकर्म्मसमितिं ज्ञानेक्षणालंकृतिं । यस्यैषा मतिरस्ति चेतसि सदा ज्ञातात्मतच्च स्थितेबंधस्तस्य न भुवनं सांसारिक बंधनैः ॥ ११॥ चित्रोपायविवर्द्धितोऽपि न निजो देहोऽपि यत्रात्मनो
----.
भावाः पुत्रकलत्रमित्रतनया जामातृतातादयः । तत्र स्वं निजपूर्व्यकर्मवशगाः केषां भवति स्फुट विज्ञायेति मनीषिणा निजमतिः कार्या सदात्मस्थिता ||१२|| दुर्मदोच्छ्रितकर्मशैलदलने यो दुर्निवारः पविः
पोतो दुस्तरतिर या सर्वा
यो निःशेषशरीरिरक्षणविधौ शश्वत्पितेवादृतः
सर्वज्ञेन निवेदितः स भवतो धर्मः सदा पातु नः ॥ १३ ॥ यन्मात्रापदवाक्यवाच्यविकलं किंचन्मया भाषितं
सावाला सकपायदर्पविषय व्यामोह सक्तात्मनः १ । वाग्देवी जिनवऋपद्मनिलया तन्मे क्षमित्वाखिलं
दत्त्वा ज्ञानविशुद्धिमूर्जिततमां देयादिनिंद्यपदं ॥ १४ ॥ निःसारा भयदायिनोऽसुखकरा भोगाः सदा नश्वरा
निंद्यस्थानभवार्तिभावजनका विद्याविदां निंदिताः । नेथं चिततोsपि मे त ! मतिर्व्यावर्त्तते भोगतः कं पृच्छामि कमाश्रयामि कम मूढः प्रपद्ये विधि ॥ १५ ॥ मोहध्यांतमनेकदोपजनकं मे भसितुं दीपका
बुल्कीर्णाविच कीलिताविच हृदि स्मृताविवेन्द्रार्चितौ