________________
शैखदेवाष्टकम् |
परिणतसुखरूपो निर्जितः कालकूपत्रिभुवननुतदेवः पातु मां शंखदेवः ॥ ५ ॥ विगतजननदोषः भागविण समवशरणनाथ जैनमार्गे सुतीर्थः ।
गणधरनुतराजः कोटिवालार्क तेज
स्त्रिभुवन नुतदेवः पातु मां शंखदेवः || ६ || जितमनसिजरूपः कर्मनिर्मूलकोपः
विनयवनजभानुः वांछितः कामधेनुः । कुवलयवनमित्रो भारतीलोलनेत्र
त्रिभुवन नुतदेवः पातु मां शंखदेवः ॥ ७ ॥ जिनपद कमलालिजैनभूते पिकालि
मुनि पतिमुनिचन्द्रो शिष्य राजेन्द्रचन्द्रः । सकलविमलसूक्तिर्मानुकीर्तिप्रयुक्तित्रिभुवननुतदेवः मातु मां शंखदेवः ॥ ८ ॥
इति शंखदेवाष्टकम् ।
१६७