________________
पार्श्वनाथस्तोत्रम् |
१६३
मनंदिमुनियो विख्यातो बभ्रुव । क ? तर्कशास्त्रे न केवलं तर्फे चान्यत् ध्याकरणेऽपि विख्यातोऽभूत् । पुनः नाटकचये समूहे नाटकशास्त्रसमूहे, पुनः काव्याकुले कौशले कोर्थः महतनवरसैः सह काव्यैः समूहैः कौशले प्रवीणचतुरे अतः कारणात् पद्मनंदिमुनिः मुवि पृथिव्यां विख्यातोऽभूत् ॥९॥ इति श्रीपद्मनंदिमुनिविरचितं श्री पार्श्वनाथस्तोत्रं टीकासहितं संपूर्णम् ।
---
**
अस्य स्तोत्रस्य दशरा-मशराख्या एकैव प्रेस-पुस्तिका संप्राप्ता मा तु 'बाबू जुगल किशोरजी' इत्येतेः संशोधिताप्यतीवाशुद्धा टीकापि विलक्षणा भाषा साहित्य पाप्य शुद्धा ज्ञायते शब्दानामर्थमपि पूर्णतया न प्रकाशयति । स्तोत्रमिदं पद्मप्रभदेवनिर्मितमभाति । अस्य संशोधने यो मम प्रमादः स -क्षन्तभ्यः पाठकैः । -- संशोधकः ।
+