________________
श्रीपार्श्वनाथसमस्यास्तोत्रम् ।
श्रीपार्श्वनाथं तमहं स्तवीमि
त्रैलोक्यलोकं प्रणिधामधाम । सामोदमुद्भासि यदीयकीर्ति
रामामुखं धुंवति कार्तिकेयः ॥१॥ तैरश्वघयोगेन विवेकसेक
मुक्तास्ति या सापि जिनावर्तस ! । विलोकिते कांतिकलत्वदास्य
चन्द्रोदये नृत्यति चक्रवाकी ॥२॥ पुरः प्रकीर्णानि कपोलपाली__ तले तवाच्छे प्रतिविम्बितानि | निभाल्य संदेग्धि बुधो जनः किं
चन्द्रस्य मध्ये कदलीफलानि ।। ३ ।। यनिर्जितैः पंचशेरण चके
कटे कुठारः कमटे ठकारः। अकीर्तिनाट्यस्य च वादितोऽलं
साम्यं क्य तेषां गुसदां त्वयास्तु ॥ ४ ॥ अभव्यदौर्भव्यतयाङ्गमाजां
येषां त्वदास्ये सुभगेऽपि दृष्टे । संतापसंपत्तिरुदेति तेषा
मयं शशी वन्हिकणान् प्रसूते ॥ ५॥