SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ४२ ] सिद्धान्तसार दोपक I तृतीये जघन्यायुः समुद्रास्त्रयभागा धष्टौ । उत्कृष्टायुः सागराश्चत्वारः सागरस्यनवभागानां त्रयोभागाः । चतुर्थे जघन्यायुः समुद्राश्चत्वारः भागास्त्रयश्च । ज्येष्ठाय : सागराश्चत्वारः भागाः सप्त । पञ्चमे जघन्या स्थितिञ्चत्वारोऽम्बुधयः भागाः सह । उत्तमा स्थितिः समुद्राः पञ्च भागो द्वौ । षष्ठे जघन्यायुः सागराः पञ्च भागी द्वौ द्रौ । उत्कृष्टायुः पञ्चान्धयः भागाः यट् । सप्तमे निःकृष्टायुः पञ्च समुद्राः भागाः षट् ज्येष्ठायुः सागराः षट् भाग एक: । भ्रष्टमे जघन्यायुः समुद्राः षट् भाग एकः । उत्कृष्टायुः सागराः षट् । सागरस्य नवभागानां पञ्च भागाः । नवमे पहले नारकाणां जघन्यायुः षट् समुद्राः भागाः पञ्च । उत्कृष्टायुः सप्त सागराः ॥ पद्मप्रभायाः आदिमे प्रतरे जघन्यायुः सप्ताम्बुधयः । उत्कृष्टभ्यः सप्तसागराः सागरसहभागानां त्रयो भागाः । द्वितीये निकृष्टाय साम्बुश्रयः त्रयोभागाः । ज्येष्ठायुः सप्तसागराः भागाः षद् | तृतीये लघुस्थितिः समुद्राः सप्त भागाः षट् । बृहत्स्थतिः श्रष्टौसागराः द्वौ भागौ । चतुर्थे जघन्या रौ समुद्रा द्वी भागी । उत्कृष्टाय र सागराः पञ्चभागाश्च । पञ्चमे निकृष्टाय रष्टी जलधयः भागाः पञ्च । ज्येष्ठाबु सागरा नव एको भागः । षष्ठे जघन्यायुर्नवसागराः एको भागः । ज्येष्ठः युनंव समुद्राश्चत्वारो भागाः । सप्तमे नारकारणां जघन्या स्थितिर्नवाम्बुधयः भागाश्चत्वारः । परमा स्थितिः सागराः दा । धूमप्रभायाः प्रथमे प्रतरे जघन्यायुर्दशसागराः । उत्कृष्टायुरेकादश समुद्राः सागर पञ्च भागानां द्वौ भागौ । द्वितीये निकृष्टायुरेकादशाब्धय हो भागौ च । ज्येष्ठायुर्द्वादशस गराभागाश्चत्वारः । तृतीये जघन्या स्थितिदिशस मुद्राश्चत्वारो भागाः । ज्येष्ठायु चतुर्दशसागराः एको भागः । चतुर्थे निःकृष्टायुचतुर्दश समुद्राः एको भागः । उत्कृष्टायुः पञ्चदशाब्धयस्त्रयो भागाः । पञ्चमे जघन्या स्थितिः पञ्चदशाब्धयः त्रयो भागाः । परमायुः सप्तददा सागराः । तमः भाया आदिमे पटले जघन्यायुः सप्तदश जलवयः । 'उत्कृष्टायुरष्ट्रादश सागराः सागरस्य त्रिभागानां द्वौ भागौ । द्वितीये निःकृष्टाय रष्ट्रादशाब्धयः द्वौ भागौ । ज्येष्ठाय विशति सागरः सागरस्य तृतीयो भागः । तृतीये जघन्याय विशति सागराः सागरस्य तृतीयो भागः । परमाय ु द्वाविंशतिसागरोपमम् । महातमः प्रभायाः पटले नारकाणां जघन्यायः सागराः द्वाविंशतिः । उत्कृष्टाय स्त्रयस्त्रिशत्साग रोपमम् । विशेष गद्य भाग में सातों दृथ्वियों के ४६ पटलों की जघन्य उत्कृष्ट आयु का भिन्न भिन्न विवेचन किया गया है जिसका सम्पूर अर्थ तालिका के माध्यम से दर्शाया गया है। [ तालिका पृष्ठ ४४ व ४५ पर देखें ] :― अब प्रत्येक पटल के नारकियों के शरीर का उत्सेध कहते हैं। सप्तदण्डास्त्रयो हस्ताः षडंगुलास्तनुमतिः । उत्कृष्टानारकाणां व घर्मायाः पटलेऽन्तिमे ॥७०॥ जघन्येन यो हस्ताः श्रादिमे प्रतरे ततः । शेषषनरकेषु स्याद् द्विगुणा हिगुणोच्छ्रितः ॥७१॥
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy