SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ द्वितीय अधिकार प्रथम पृथिवो के प्रतिमा की जामा एक हजार प्रमाणा है । इसी प्रकार द्वितीयादि पृध्वियों के अन्तिम पटलों की उत्कृष्ट प्रायु क्रमशः ३, ७, १०, १७, २२. और ३३ सागरोपम प्रमाण है ॥६७-६८।। प्रत्येक नरक को उत्कृष्ट आयु में से जघन्य प्राय को घटाकर शेष को पटल संख्या से भाग देने पर नरकों के प्रत्येक पटल की आयु वृद्धि का प्रमाण प्राप्त होता है। जैसे द्वितीय नरक की अधन्यायु एक सागर, उत्कृष्टायु तीन सागर है, अतः वृद्धि का प्रमाण (३-१) -२ सागर है, पटल संख्या ११ से दो सागर वृद्धि को भाग देने पर कर सागर प्रति पटल वृद्धि का प्रमाण प्राप्त होता है ।। ६६॥ अथ सर्वनरकपटलानां प्रत्येकं जघन्योत्कृष्ट भेदाभ्यामायुरुच्यते: रत्नप्रभायां प्रथमे पटले जघन्यायुर्दशसहसवर्षारिग । उत्कृष्पायुवतिसहस्रवरिश। द्वितीये च जघन्यायुर्वर्षाणां नवतिसहस्राणि ज्यष्टायुवति लक्षाश्च । तृतीये निःकृष्टायुवतिलक्षा । उत्कृष्टायुरसंख्यकोटि पूर्वाणि । चतुर्थे जघन्यायुरसंख्यकोटि पूर्वाणि । ज्येष्टायुरेककोटोकोटि पल्यानि । पञ्चमे जघन्यायुरेककोटीकोटि पल्यानि। उत्कृष्टायुद्धिकोटीकोटि पल्यानि । षष्ठे निकृष्टायुद्धिकोटोकोटि पल्याश्च । ज्येष्टायुस्त्रि कोटीकोटिपल्यानि । सप्तमे जघन्यायुः स्थितिः त्रिकोटीकोटि पल्योपमानि । ज्येष्टायुश्च तुः कोटीकोटि पल्यानि । अष्टमे जवन्यायुश्चतुःकोटीकोटि पल्योपमानि । उत्कृष्टादूरधसागरः । नवमे निःकृष्टायुरर्धसागरः । ज्येष्टायुः षट्कोटोकोटि पल्यानि । दशमे जघन्यायुःस्थितिः षट्-कोटोकोटि पल्यानि । उत्कृष्टा च सप्तकोटोकोटि पल्यानि । एकादशे निःकृष्टायः सप्तकोटीकोटि पल्यानि ज्येष्टायुरष्टकोटीकोटि पल्यानि। द्वादशे जघन्यायुरष्टकोटीकोटि पल्यानि | ज्येष्टायुर्नवकोटी. कोटि पल्या नि । त्रयोदशेपटले नारकाणां जघन्याय नवकोटीकोटि पल्यानि । परमास्थितिः एक: सागरः ।। शर्कराप्रभाया आदिमे प्रतरे जघन्यायुरेकसागरः। उत्कृष्टायु रेकसागरः सागरकादश भागानां वो भागो। द्वितीये जघन्यायुरेकसागरः द्वौ भागौ। ज्येष्टायु रेकोऽधिश्चत्वारो भागाः। तृतीये निःकृष्टायु रेक सागरः भागाश्चत्वारः । ज्येष्टायुरेकसमुद्रः भागा: षट् च । चतुर्थे निःकृष्टास्थितिरेकोऽब्धिः षड् भागाः । उत्तमा स्थितिरेकोऽब्धिरष्टौ भागाः । पञ्चमे जघन्यायुरेकोजलधिरष्टी भागा। । उत्कृष्टा युरेक सागरः भागादश षष्ठे निःकृष्टायुरेकोऽनिधर्भागादश । ज्येष्ठायु द्वौं सागरी सागरकादशभागानां एकोभाग.। सप्तमे जघन्यास्थितिः द्वौ सागरी एकोभागश्च । उत्तमा स्थितिः द्वौ सागरी भागास्त्रयः । अष्टमे जघन्यायो समुद्रौ भागास्त्रयः । उत्कृष्टायुर्ती सागरौ भागाः पञ्च ॥ नवमे नि:कृष्टायुडीं सागरौ 'भागा: पंच । ज्येष्टायुहीं सागरी भागाः सम । दशमे जघन्यायु: जनधिभामा: सप्त । उत्कृष्टायु: समुद्रौ सागरकादशभागानां नवभागा। एकादशे नारकाणां जघन्यायुी सागरी नवभागाः। उत्कृष्टायुस्त्रयः सागरः । बालुकायाः प्रथमे प्रतरे जघन्या स्त्रयः सागराः । उत्कृष्टायुस्त्रयः सागरा: सागरनवभागानां चत्वारोभागा: । द्वितीये नि:कृष्टायुस्त्रयः समुद्रा: भागाश्चत्वारश्च । ज्येष्ठायः सागरास्त्रयः भागा अष्टौ।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy