SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ द्वितीय अधिकार [ ३३ सातों नरकों के संख्यात असंख्यात योजन विस्तार वाले विलों का भिन्न भिन्न दिग्दर्शन: क्रमांक पृथिवी-नाम संख्यात यो. वि० बाले विलों की संख्या | | प्रसंख्यात यो वि० वाले दिलों की संख्या रत्नप्रभा ६०००००( छह लाख) सराप्रमा ५.०... (५ लाव) ३००००० ( ३ लाख) वालुका २४..... ( २४ लाख ) २०००००० ( २० लाख) १२००००० ( १२ लाख) ५००००० ( ८ लाख) २४०००० ( २ लाख ४० हजार) | पतप्रभा २०००००( २ लाख) धूमप्रभा ६०००० (६० हजार) १९९९९ ६ तम:प्रभा ७९९९६ महासमःप्रभा योग १६८०००० ( १६ लाख ५० हजार) ६७२०००० (६७ लाख २० हजार) इस प्रकार सातों नरकों के एकत्र किये हुये संख्यात योजन विस्तार वाले बिलों का प्रमाण सोलह लाख अस्सी हजार और प्रसंख्यात योजन विस्तार वाले बिलों का प्रमाण ६७ लाख बीस हजार है. इन दोनों को एकत्रित कर देने पर सातों नरकों के सम्पुर्ण बिलों का प्रमाण (१६८०००.+६७ २०.००)=८४.०००० अर्थात् चौरासी लाख होता है। इदानी सप्तपृथ्वीषु एकोनपञ्चाश दिन्द्रकाणां पृथक् पृथक् विस्तार: कथ्यतेः धर्मायां प्रथमे इन्द्र के व्यासः योजनानां पञ्चचत्वारिंशल्लक्षाणि । ततः एक नबति सहस्र-षट्शत-षट्पष्टि योजनर्योजनस्य द्विभागाभ्यां प्रत्येक हीयमान क्रमेण व्यासो। द्वितीये चतुश्चत्वारिंशल्लक्षाष्टसहस्र त्रिशतत्रर्यास्त्रशद्योजनानि योजनस्य विभागानामेको भागः। तृतीये त्रिचत्वारिंशल्लक्ष षोडशसहस्र षट्शत षष्ठिप्रमः द्वौ भागौ । चतुर्थे द्विचत्वारिशल्लक्ष पञ्चविंशति सहस्राणि । पञ्चमे एक चत्वारिंशल्लक्षत्रयस्त्रिशत् सहस्र त्रिशतत्रयस्त्रिशच्च एको भागः । षष्ठे चत्वारिंशल्लकचत्वारिशत्सहस्र षट्शतषट्पष्टिश्च द्वौ भागौ । सप्तमे एकोन चत्वारिंशल्लक्षपञ्चाशत्सहस्राणि प्रष्टमें अष्टत्रिंशल्लक्षाष्ट पञ्चाशत्सहस्र त्रिशतत्रयस्त्रिशत् एको भागः । नवमे सप्तत्रिशल्लक्षषष्टिसहस्रषट्पष्टिश्च हो भागो । दश मे षट्त्रिंशल्लक्षपञ्चसप्ततिसहस्राणि । एकादशे पञ्चत्रिशल्लक्षन्यशीतिसहस्रत्रिंशत
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy