SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ३४ ] सिद्धान्तसार दीपक स्त्रिशच्चैको भागः । द्वादशे चतुस्त्रिशलक्षेकानवतिसहस्रषट्शत षट्पष्टिश्च द्वौ भागो। त्रयोदशे पटले इन्द्र कस्य विस्तारः चतुस्त्रिशल्लक्षारिए । वंशायां अग्नी इन्द्र के विस्तारः अर्यास्त्रशल्लक्षाष्टसहस्रविशात्रयस्त्रिशच्चैको भागः । द्वितीये द्वात्रिंशल्लक्ष षोडशसहस्र षट्शतषट्पटिट्टी भागौ । तृतीये एकत्रिशल्लक्ष पञ्चविंशतिसहस्राणि चतुर्थे त्रिशल्लक्ष त्रयस्त्रिशत्सहस्र त्रिशतत्रयस्त्रिशदेको भागः । पञ्चमे एकोन त्रिगल्लक्षकचत्वारिंशत्सहस्र षट्शतषट्पष्टिौँ भागौ। षष्ठे अष्टाविंशतिलक्षपञ्चाशत्सहस्राणि । सप्तम सप्तविंशति लक्षाष्टपञ्चाशत्सहस्र त्रिशतत्रयस्त्रिशच्चको भागः। अष्टमे षड्विंशतिलक्षषट्पष्टिसहन पशतषट्षष्टिनी भागौ । नवमे पञ्चविंशतिलक्षपञ्चसप्ततिसहस्राणि । दश मे चतुविशतिलक्षत्यशीतिसहस्रतिशतत्रयस्त्रिशदेको भाग: । एकादशे इन्द्र के विस्तार: योजनानां त्रयोविंशतिलकनवति सहस्रपद शतषट्षष्टिश्च त्रिभागीकृते योजनस्य द्वौ भागी । मेघायामादिमे इन्द्र के व्यास: योजनानां प्रयोविंशतिलक्षाणि । द्वितीये द्वात्रिंश निलक्षाष्टसहस्रतिशत त्रयस्त्रिशदेको भागः । तृतीये एकविंशतिलक्षपोडशसहस्रषट्शतषट्पष्टिी भागौ। चतुर्थेविंशतिलक्षपञ्चविंशतिराहस्राणि । पञ्चमे एकोनविंशतिलक्ष त्रयस्त्रियत् सहस्रविशतत्रयस्त्रिाच्चको भागः । षष्ठे अष्टादशलक्षेकचत्वारिंशत् सहस्रषट्शतपट - ष्टिी भागीः 1 सप्तमे सप्तदशलक्षपरचारात्सहस्राणि । अष्टम षोडशलक्षाष्टपञ्चाशत् सहस्रविशतत्रयस्त्रिशदेवो भागः । नवमे इन्द्रके पञ्चदशलक्षषट षष्टिसहस्रषट् शत पट षष्टिर्योजनविभागोकृतस्य द्वौ भागौ । अञ्जनायां प्रथमे इन्द्र के विस्तृतिः योजनानां चतुर्दशलक्ष पञ्चसप्ततिसहस्रारिए । द्वितीय त्रयोदशलक्षल्यशीतिसहस्त्रविशतत्रयस्त्रिश देको भागः। तृतीये द्वादशलक्षेकनत्र तिसहस्रषद शतषट बधिद्वीभागो। चतुर्थे द्वादशलक्षाः । पञ्चमे एकादशलक्षायसहसतिशत त्रयस्त्रिादेको भागः। षष्ठे दशलक्षषोडशसहस्रषट शतषट पष्टिटा भागौ। सप्तमे नवलक्षपञ्चविंशति सहस्राणि । अरिष्टायां प्रादिमे इन्द्र के अश्लक्ष त्रयस्त्रिशत्सहस्रत्रिशतत्रयस्त्रिसच्चको भागः। द्वितीये सप्तलक्ष कचत्वारिंशत्सहस्रघट गतषट्पष्टिही भागौ। तृतीये षट् लक्षपञ्चाशत्सहस्रारिए । चतुर्थे पञ्चलक्षाष्टपञ्चाशत् सहस्रविशतत्रस्त्रिगदेको भागः । पञ्चमे इन्द्रके व्यासो योजनानां चतुर्लक्षषट षष्टिसहस्रषट शत षटषष्टिद्वी भागौ । मघव्यां प्रथमे इन्द्रके विस्तृतिः योजनानां त्रिलक्षपञ्चसप्ततिसहस्राशि । द्वितीये द्विलक्षत्यशीतिसहस्र त्रिशतत्रयस्त्रिशत् योजनस्य विभागानां मध्ये चैको भागः । तृतीये एकलक्षेकनवतिसहस्रपट शत षट षष्टिही भागौ । माषव्यां इन्द्र के विस्तार: लक्षयोजन प्रमाणः । अर्थ:-- घर्मा पृथ्वी के प्रथम सीमन्त नामक इन्द्र क बिल का व्यास ४५ लाख योजन है, इसमें से ६१६६६३ योजन घटाते जाने पर उसी पृथ्वी के द्वितीयादि इन्द्रकों का विस्तार प्राप्त होता जाता है क्योंकि हानि चय का प्रमाण सर्वत्र ६१६६६० योजन ही है। इस हानि चय आदि के निकालने की विधि इसी अधिकार के नं० ५२-५३ श्लोकों के विशेषार्थ में देखना चाहिये । ___ उपयुक्त सम्पूर्ण गद्यभाग का अर्थ निम्नांकित तालिका में अन्तनिहित कर दिया गया है। [ उपयुक्त गद्य भाग को तालिका पृष्ट सं० ३६-३७ पर देखें ]
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy