SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ २८ ] सिद्धान्तसार दीपक प्रकीर्णक बिल पृथक् पृथक् अर्थात् पुष्पों की भाँति यत्र तत्र स्थित हैं । सातवें नरक में चार दिशा में चार महान श्रेणीबद्ध बिल हैं और इनके मध्य में एक इन्द्रक है। यहां प्रकीर्णक नहीं होते। ॥३६-४५॥ अथ रत्नप्रभादिसप्तपृथ्वीनाम् विस्तारेण पृथक् पृथक् श्रेणीबद्धानां संख्या प्रोच्यते : रत्नप्रभायाः प्रथमे पटले श्रीबद्धा अष्टाशीत्यधिक त्रिशतानि । द्वितीये अशीत्यधिक त्रिशतानि 1 तृतीये द्वासप्तत्यधिक त्रिशतानि । चतुर्थे चतुःषष्टयधिक त्रिशतानि । पञ्चमे षट्पञ्चाशवधिक त्रिता । ५ प्रविमा शिवधिक त्रिशतानि । सप्तमे चत्वारिंशदधिक त्रिशतानि । अष्टमे द्वात्रिंशदधिक त्रिशतानि | नवमे चतुविशत्यधिक त्रिशतानि । दशमे षोडशाधिक त्रिशतानि ।। एकादशे अष्टाधिक त्रिशतानि । द्वादशे त्रिशतानि । त्रयोदशे पटले श्रेणीबद्धा द्विनबत्यधिकशतद्वय प्रमाणा भवन्ति । शर्करा प्रभेति-शर्करायां प्रथमे पटले श्रेणीबद्धाः चतुरशीत्यधिक शतद्वयं । द्वितीये षट्सप्तत्यधिकशतद्वयं । तृतीये अष्टषष्टयधिकशतद्वयं । चतुर्थे षष्ट्यधिकशतद्वयं । पञ्चमे द्विपञ्चाशदधिकशतद्वयं । षष्ठे चतुश्चत्वारिंशदधिकशतद्वयं । सप्तमे षट्त्रिंशदधिकशतद्वयं । अष्टमे अष्टाविंशत्यधिकशतद्वयं । नवमे विंशत्यधिकशतद्वयं । दशमे द्वादशाधिकशतद्वयं । एकादशे प्रतरे श्रेणीबद्धाः चतुरधिक द्विशतप्रमा भवेयुः । वालुकाप्रभेति वालुकायां आदिमे प्रतरे श्रेणीबद्धाः षण्णवत्यधिकशत प्रमाः। द्वितीये अष्टाशीत्यधिकशतप्रमाः । तृतीये' अशीत्यधिक शतप्रमाः। चतुर्थे द्वासप्तत्यधिकशतप्रमाः । पञ्चमे चतुःषष्टयधिकशतप्रमाः। षष्ठे घट्पञ्चाशदधिकशतप्रमाः । सप्तमे अष्टचत्वारिंशदधिक शतप्रमाः। अष्टमे चत्वारिंशदधिकशतप्रमाः । नवमे प्रतरे सर्वे च थेणीबद्धाः द्वात्रिंशदधिकशतप्रमाणा विज्ञेयाः । पङ्कप्रभेति - पङ्कप्रभायां प्रथमे पटले श्रेणीबद्ध विलानि चतुर्विशत्यधिकशतसंख्यानि । द्वितीये षोडशाधिकशतसंख्यानि । तृतीये अष्टाधिकशतसंख्यानि । चतुर्थे शतसंख्यानि । पञ्चमे द्विनवतिसंख्यानि । षष्ठे चतुरशीति संख्यानि। सप्तमे श्रेणीबद्धबिलानि षट्सप्तति संख्यानि स्युः । धूमप्रभेति-धूमनभाया प्राद्य पटले अष्टषष्टिः श्रेणीबद्धाः। द्वितीये षष्टिश्च । तृतीये द्विपञ्चाशत् । चतुर्थे चतुश्चत्वारिंशत् । पञ्चमे षड्त्रिंशत् श्रेणीबद्धा ज्ञातव्याः। तमःप्रभेति-तमः प्रभायां श्रेणीबद्धविलानि प्रथमे प्रतरे अष्टाविंशतिः। द्वितीये विशतिः । तृतीये द्वादश। महातमःप्रभेतिमहातमः प्रभायां पटले चत्वारः श्रेणीबद्धाः स्युः । अर्थ:-उपर्युक्त मद्य में सातों नरकों में स्थित ४६ पटलों में से प्रत्येक पटल के श्रेणीबद्ध बिलों की संख्या पृथक पृथक् दर्शाई गई है, जिसका अर्थ निम्नांकित लालिका के माध्यम से स्पष्ट किया गया है।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy