________________
द्वितीय अधिकार
[ २६
रत्नादि सातों पथ्वियों के प्रत्येक पटलों में श्रेणीबद्ध बिलों की संख्या:
रत्नप्रभा
शर्कराप्रभा
। वालुकाप्रमा | पत्रप्रभा | धूमप्रभा
तमः प्रभा
श्रीगी
प्र
.पटल
थिगी.
पटल
पटल
महातम: प्रभा श्रेणी.
की | संख्या
पटल संख्या
की
श्रेणी
संख्या संख्या
संख्या
पटम
.
श्रेणी, पटल
की | संख्या
संध्या
संख्या
संख्या
३८८
३८०
तर
३/१०८
३६४
-
३५६
१२
८४
२१२
२६५४
३०.
४४२०
अथ सप्तमहीनां प्रत्येक इन्द्रकश्रेणीबद्धप्रकीर्णकानां गणना कथ्यते :
धर्मायामिन्द्रकास्त्रयोदश, थेणीबद्धा विशत्यधिक चतुश्चत्वारिंशच्छतानि, प्रकोर्णकाः एकोन विशल्लक्ष-पञ्चनवतिसहस्र-पञ्चात-सप्तषष्टिसंख्याश्च भवन्ति । वंशायां एकादशेन्द्रकाः। चतुर शीत्यधिकषड्विंशतिशतप्रमाः श्रेणीबद्धाः । चतुविशतिलक्ष-सप्तनवतिसहस्र-त्रिशतपञ्चोत्तर प्रमाणा: प्रकोर्णकाः । मेघामां नवेन्द्रकाः। षट्सप्तत्यधिकचतुर्दशशतसंख्याः श्रेणीबद्धाः। चतुर्दशलक्षाष्टनदति सहस्रपञ्चशतपञ्चदशप्रमाः । प्रकीर्णकाः । अञ्जनायां इन्द्रकाः सप्त । सप्तशत श्रेणीबद्धाः । नवलक्ष