SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ द्वितीय अधिकार [ २६ रत्नादि सातों पथ्वियों के प्रत्येक पटलों में श्रेणीबद्ध बिलों की संख्या: रत्नप्रभा शर्कराप्रभा । वालुकाप्रमा | पत्रप्रभा | धूमप्रभा तमः प्रभा श्रीगी प्र .पटल थिगी. पटल पटल महातम: प्रभा श्रेणी. की | संख्या पटल संख्या की श्रेणी संख्या संख्या संख्या पटम . श्रेणी, पटल की | संख्या संध्या संख्या संख्या ३८८ ३८० तर ३/१०८ ३६४ - ३५६ १२ ८४ २१२ २६५४ ३०. ४४२० अथ सप्तमहीनां प्रत्येक इन्द्रकश्रेणीबद्धप्रकीर्णकानां गणना कथ्यते : धर्मायामिन्द्रकास्त्रयोदश, थेणीबद्धा विशत्यधिक चतुश्चत्वारिंशच्छतानि, प्रकोर्णकाः एकोन विशल्लक्ष-पञ्चनवतिसहस्र-पञ्चात-सप्तषष्टिसंख्याश्च भवन्ति । वंशायां एकादशेन्द्रकाः। चतुर शीत्यधिकषड्विंशतिशतप्रमाः श्रेणीबद्धाः । चतुविशतिलक्ष-सप्तनवतिसहस्र-त्रिशतपञ्चोत्तर प्रमाणा: प्रकोर्णकाः । मेघामां नवेन्द्रकाः। षट्सप्तत्यधिकचतुर्दशशतसंख्याः श्रेणीबद्धाः। चतुर्दशलक्षाष्टनदति सहस्रपञ्चशतपञ्चदशप्रमाः । प्रकीर्णकाः । अञ्जनायां इन्द्रकाः सप्त । सप्तशत श्रेणीबद्धाः । नवलक्ष
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy