________________
पंचदशोऽधिकार
[ ५४३
।। १६२ || इनमें प्रथम स्थान के प्रासाद की ऊंचाई ५०० योजन है, इसके प्राये क्रमशः पचास-पचास योजन होन होतो गई है । इन प्रासादों का व्यास और श्रायाम भी पूर्ववत् जानना चाहिए ।। १६३ ॥
अब प्रत्येक इन्द्रों को बल्लभाओं के और उनके प्रासादों की ऊंचाई आदि के प्रमाणों का पृथक् पृथक् व्याख्यान करते हैं:
आसां विशेषव्याख्यानमुच्यतेः-
सौधर्मशानेन्द्रयोः प्रत्येक वल्लभा देव्यः द्वात्रिंशत्सहस्राणि । बल्लभानां प्रासादानामुदनः पञ्चशतयोजनानि । प्रायामः शतयोजनानि । विष्कम्भः पञ्चाशत् योजनानि । सानत्कुमार माहेन्द्रयोः पृथग् बल्लभाङ्गनाः अष्टसहस्राणि । तत्प्रासादानामुत्सेधः साधंचतुः शतयोजनानि दीर्घता नवतियोज - नानि, व्यासः पञ्चचत्वारिंशद्योजनानि । ब्रह्मन्द्रस्य वल्लभा देव्यः द्वे सहसू तासां भवनानामुन्नतिः चतुः ०० योजनानि, प्रायामः श्रशीतियोजनानि, विस्तारः चत्वारिंशद्योजनानि । लान्तवेन्द्रस्य वल्ल - भाङ्गनाः पञ्चशतानि, आसां प्रासादानामुदयः सार्वत्रिशतयोजनानि । श्रायामः सप्तति योजनानि । विस्तार: पञ्चत्रिंशद्योजनानि । शुक्रेन्द्रस्य वल्लभा योषितः सार्धं द्वे शते । तत्प्रासादानामुच्छ्रायः त्रिशतयोजनानि दीर्घता षष्टियोजनानि, विस्तृतिस्त्रिशद्योजनानि । शतारेन्द्रस्य वल्लभाङ्गनाः पञ्चविज्ञत्ययं शतं तासां भवनानामुत्सेधः सार्धंद्विशतयोजनानि । श्रायामः पञ्चाशद्योजनानि विष्कम्भः पञ्चविंशतियोजनानि । मानवप्रारणतारणाच्युतेन्द्राणां प्रत्येकं वल्लभा देव्यः त्रिषष्टिरेव वल्लभा प्रासादानामुदयः योजनानां द्वे शते । श्रायामः चत्वारिंशद्योजनानि, विस्तारः विंशतियोजनानि ।
7
"
श्रर्थः -- उपर्युक्त गद्य का सम्पूर्ण श्रर्थ निम्नलिखित तालिका में निहित है । विशेष इतना है कि प्रत्येक स्थानों में जो प्रमाण दर्शाया जा रहा है, वह प्रमाण सौधर्मादि प्रत्येक इन्द्रों का पृथक् पृथक् समझना चाहिए।
( तालिका अगले पेज पर देखें )