SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५१४ ] सिद्धांतसार दीपक '÷'४४=४; (४०– ४) ४३ - १०८ प्रधो वैयक ३३'४४=४; (२८ - ४ ) x ३ = ७२ मध्य '='X४=४; (१६– ४ ) ४३ = ३६ 'इ' ×४=*; (४–०१x१ = ४ अब प्रकोक विमानों का स्वरूप और प्रवस्थान कहते हैं: " उपरिम, अनुदिशों ני 73 12 Pr श्रेणीबद्धान्तरेषु स्युश्चतुविदिक्षु सर्वतः । इन्द्रकाः श्रेणिसम्बन्धक्रमहीना इतोऽमुतः ||६४ ॥ प्रकीर्णक विमानाश्च पुष्पप्रकीर्णका इव । पञ्चानुत्तरसंज्ञे तथाधोरां नेयकत्रये ॥ ६५ ॥ प्रकोरक विमानानि न सन्त्यन्येषु सन्ति च । एकोनधिसंख्येषु तेषु प्रकीर्णकाः ||६६ || "J " +3 " it 13 ܪ " 17 " 32 73 簽 " " — अर्थः- अहो ! श्रंणीबद्ध के अन्तरालों की चारों विदिशाओं में सब ओर इन्द्रक मौर श्रेणीबद्ध के सह क्रम से रहित पुष्पों के सरा यत्र तत्र स्थित विमानों को प्रकीर्शक विमान कहते हैं । पाँच अनुत्तर ( के एक पटल ) में और अधोग्रैवेयक ( के सुदर्शन, अमोध और सुप्रबुद्ध इन तीन पटलों में कोक विमान नहीं होते । शेष [ ६३ – (३+ १ ) ] = ५६ पटलों में प्रकीर्णक विमान होते हैं ।।६४-६६ ।। पुनरमीषां इन्द्रकणीबद्ध प्रकोरक विमानानां पृथक् पृथक् संख्या निगद्यतेः संख्यासंख्यविष्कम्भाश्च सौधर्मेन्द्रका एकत्रिशत् । श्रेणीबद्धाः एक सप्तत्यग्र त्रिचत्वारिंशच्छतानि । प्रकोंका : एकत्रिशल्लक्ष पञ्चनवतिसहस्र पश्चशताष्टानवति प्रमाः स्युः । ऐशानस्वर्गे इन्द्रकाः शुन्यं । श्र ेणीबद्धाः सप्तपञ्चाशदधिक चतुर्दशशतानि । प्रकोरकाः सप्तविंशतिलक्षाष्टानव तिसहस्रपञ्चशत त्रिचत्वारिंशत् प्रमाणाः सन्ति । सनत्कुमारे इन्द्रकाः सप्त । श्र ेणीबद्धाः अष्टाशीत्यग्रपश्वशतानि । प्रकीर्णकाः एकादशलक्ष नवनवति सहस्रचतुःशतपश्वसंख्या: भवन्ति । माहेन्द्रे इन्द्रकाः शून्यं ( नास्ति ) | श्रेणीबद्धाः षण्णवत्यप्रशतप्रमाश्च । प्रकीर्णकाः सप्तलक्षनवनवति सहस्राष्टशतचतुः प्रमाणाः सन्ति । ब्रह्मस्वर्गे इन्द्रकाश्चत्वारः श्रीबद्धाः सप्तत्यये द्वे शते । प्रकीर्णकाः द्विलक्षपवनवति सहस्र सप्तशत षडविंशतिसंख्या: स्युः ब्रह्मोत्तरे श्र ेणीबद्धाः नवतिरेव । प्रकीर्णकाः एकलक्ष
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy