SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ पंचदशोऽधिकारः [ ५१५ त्रिसहस्रनवरातशत्रनि । सइन्द्रको हो । श्रेणीबद्धाः सप्तदशायं शतं । प्रकीर्णकाः चतुविशति सहस्रनवशत त्रयोविंशति संख्याः स्युः । काविष्टे श्र सीबद्धाः एकोनचत्वारिंशत् । प्रकीर्णकाः विशति सहस्रनवशकोनविंशति प्रमाः सन्ति । शुक्रे इन्द्रक एकोस्ति । श्रेणीबद्धाः चतुःपश्चाशत् प्रकीर्णकाः एकोनविंशतिसहस्रनषशतपश्वषष्टि संख्याः सन्ति । महाशुक्रे श्ररणीबद्धा प्रष्टादश । प्रकीर्णकाः एकोनविंशति सहस्र नवशतद्विषष्टि प्रमाणाः स्युः । शतारस्वर्गे इन्द्रकः एकः । श्रेणीबद्धाः एकपञ्चाशत् । प्रकीर्णकाः द्विसहस्रनवशतषट्षष्टिप्रमिताः भवन्ति । सहस्रारे श्रेणीबद्धाः सप्तदश । प्रकीर्णकाः द्विसहस्रनवशतपञ्चषष्टिसम्मिताः स्युः । श्रानतप्रापतयोः इन्द्रकाः त्रयः । श्रेणीबद्धाः श्रशीत्यधिकशतं । प्रकीर्णकाः सप्तपञ्चादग्रे द्वे शते । प्रारणाच्युतयोः इन्द्रकास्त्रयः । श्रेणीबद्धाः चतुश्चत्वारिंशद्युतं शतं । प्रकीर्णकाः त्रयोदशाग्रशतं । प्रधी वेयकत्रिषु इन्द्रकास्त्रयः । श्रेणीबद्धाः अष्टोत्तर शतं । प्रकीर्णकाः शून्यं । मध्यन वेयक त्रिषु इन्द्रकास्त्रयः । श्रेणीबद्धाः द्वासप्ततिः । प्रकीर्णका: द्वात्रिंशत् । ऊर्ध्व वैयत्रिषु इन्द्रकास्त्रयः । श्रशीबद्धाः त्रिंशत् । प्रकीर्णकाः द्विपञ्चाशत् । नवानुदिशे एकेन्द्रकः । श्र ेणीबद्धाश्चत्वारः । प्रकीर्णकाश्चत्वारः । पञ्चानुत्तरेन्द्रक एकः । श्रणीबद्धाश्वश्वारः । अर्थः-- प्रत्येक स्वर्ग के इन्द्रक, श्रेणीबद्ध और प्रकीरणंक विमानों की पृथक् पृथक् संख्या कहते हैं । ( श्रङ्क तालिका अगले पृष्ठ पर देखें )
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy