SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसार दीपक पञ्चषष्टिसहस्राणि चत्वारि च शतान्यपि । षट्चत्वारिंशदेवाथ तथा भागास्त्रयोदश ॥२१७।। इत्याम्नातोऽत्र विस्तारो बाह्य स भरतस्य च । अस्माद् भरततस्त्रोणि क्षेत्राणि विस्तृतानि च ॥२१॥ चतुश्चतुर्गुणैासंस्ततस्त्रीण्यपराणि च । एभिस्त्रिमिः समानानि होनव्यासानि पूर्ववत् ।।२१।। अर्था:- जिसप्रकार गाड़ो के पहिये में पारा होते हैं, उसी प्रकार पुष्करार्घ द्वीप में कुबाचल आदि पर्वत समान लम्बाई को लिए हुए लम्बे फैले हैं, तथा जिस प्रकार चक्रस्थित पारों के मध्य में छिद्र होते हैं, उसी प्रकार ग्रारों सदृश पर्वतों के मध्य में जो छिद्र ( स्यान ) हैं, उसमें भरतादि चौदह क्षेत्र हैं ।।२१२।। इन क्षेत्रों का विस्तार आदि, मध्य और अन्त में अनुक्रम से वृद्धि को लिए हये है, तथा इनकी लम्बाई द्वीप के सदश आठ लाख योजन प्रमाण है ।।२१३।। जिनागम में भरत क्षेत्र का अभ्यंतर व्यास ४१५७६६१३ योजन, मध्यम व्यास ५३५१२३६६ योजन और बाह्य व्यास ६५४४६१ योजन प्रमाण कहा गया है । इस भरत क्षेत्र से प्रागे के तीन क्षेत्रों का विस्तार ( भरत क्षेत्र से प्रारम्भ कर ) क्रमशः चौगुना चौगुना है, और उसके आगे के तीन क्षेत्रों का विस्तार क्रमशः समान हानि को लिए हुए है ।।२१४-२१६॥ अमीषां पृथग्विषकम्भाः प्रोच्यन्ते : भरतस्याभ्यन्तरे विस्तारः एकचत्वारिंशत्सहस्रपञ्चशतकोनाशीतियोजनानि, योजनस्य द्विशतद्वादनभागानां द्वासप्तमम्रशतभागाश्च । मध्यव्यासः त्रिपञ्चाशत्सहस्रपञ्चशतद्वादशयोजनानि नवनवत्यधिकशतभागाश्च । बाह्यविस्तृतिः पञ्चपष्टिसहस्रचतुःशतषड्चत्वारिंशद्योजनानि भागास्त्रयोदश । हैमवतस्याभ्यन्तरविष्कम्भः एकलक्षगाष्टिसह त्रिशतकोनविंशतियोजनानि द्विशतद्वादशभागानां द्विपञ्चाशद्भागाः । मध्यव्यासः द्विलक्ष चतुर्दशसहस्रक पञ्चाशयोजनानि, षष्टियुतशतभागाश्च । बाह्यविस्तृतिः द्विलक्ष कषष्टिसहस्रसप्तशत चतुरशीतियोजनानिद्विपञ्चाशद्भागाश्च । हरिवर्षस्याभ्यन्तरव्यास-पडलक्षपञ्चषष्टिसमद्विशतषट्सप्ततियो जना नि द्विशतद्वादशभागानां द्विशताष्टभागाश्च । मध्यविष्कम्भः प्रश्नक्षपट्पञ्चाशत्सहस्र द्विशतसप्तयोजनानि भागाश्चत्वारः। बाह्य विस्तारः दशलक्षसप्तचत्वारिंशत्सहस्रक शतषड्विशद्योजनानि द्विशताष्टभागाश्च । विदेहस्याभ्यन्तरन्यासः पड्विंशतिलक्षेकषष्टिसहस्रं कशतसप्तयोजनानि, योजनस्य द्विशतद्वादशभागानां षण्ण वत्यग्रशतभागाः। मध्यविष्कम्भः चतुस्त्रिशल्लक्ष चतुविशतिसहस्राष्टशताटाविंशतियोजनानि, भागाः षोडशैव । बाह्यविस्तारः एकचत्वारिंशल्लक्षाष्टाशीति सहस्रपञ्चशतसाचत्वारिंशद्योजनानि, षण्णवत्यधिकशतभागाः॥ रम्यकअन्तर्मध्य बाह्यश्यामः हरिवर्षसमः । हैरण्यवतश्चहैमवतसमानः । भरते रावतसमोस्तः ।।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy