SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ क्रमांक १ २ ३ ४ ५ ६ देशमisfaकारः उपर्युक्त गद्य का अर्थ निम्नलिखित तालिका में निहित है। पुष्करार्धस्थ हिमवन् श्रावि पर्वतों के उत्सेध प्रावि का प्रमाण : नाम पर्वत हिमवन् महाहिमवन् निषेध नील रुकमि शिखरिन् ਰਸੇ ਬ १०० ... ४०० ४०० २०० १०० योजन 37 17 " 1- J विष्कम्भ ४२१०६६ योजन १६८४२ ६७३६५६४ ६७३६८५ १६८४२०३ ४२१० Pa 17 " JP :-- श्रम पुष्करार्धस्थ क्षेत्रों के आकार और उनका व्यास श्रादि कहते हैं कुलाद्वयोऽत्र चक्रस्य भवन्त्यरः समायताः । राणां मध्यरन्ध्रः समक्षेत्राणि चतुर्दश ।। २१२ ॥ श्रादिमध्यान्तविस्तारः क्रमवृद्धियुतानि च । वोर्घारिण भरतादीनि किलाष्टलक्षयोजनंः ॥ २१३॥ सहस्राण्येकचत्वारिंशत्चैव शतानि च । एकोनाशीति युक्तानिभागाः शतद्विसप्ततिः ॥ २१४॥ इत्युक्तोऽभ्यन्तरे व्यासो भरतस्यैव योजनैः । त्रिपञ्चाशत्सहस्राणि तथा पञ्चशतानि च ।। २१५।। द्विषनवनवत्यराशतभागा इति श्रुते । fromrat भरतस्योक्तो मध्ये योजनसंख्यया ॥ २१६ ॥ [ ३५६
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy