SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २८९ नवमोऽधिकारः अब तीर्थंकरों का अन्तरकाल कहते हैं :--- गतेऽत्र वृषभे निर्वाणं जातेऽजितनायके । तयोस्तीर्येशयोमध्ये गतकालो जिनान्तरः ॥१५५।। पञ्चाशलक्षकोटयश्च सागराः प्रथमान्तरम् । सार्धाष्टमाससंयुक्त विषाँग्रमर्स परम ॥१५६॥ ज्ञेयं मध्येऽन्तरस्यास्यवाजितस्यायुरञ्जसा । इत्यन्तरस्य मध्ये स्थादायुः शेषजिनेशिनाम् ।।१५७।। ततोऽब्धिलक्षकोटीनां त्रिशद्दश नथ क्रमात् । तथा सहस्रकोटीनां नवतिः क्रमतो नव ॥१५८।। कोटयो नवशतान्येव कोटयो नयतिनंब । ततः शतोन कोटये का, जिनेन्द्रस्यान्तरं पृथक् ॥१५६।। षट्षष्टिलक्षषड्दिशसहस्रवत्सरोनितम् । सागरा हि चतुः पञ्चाशस्त्रिशच्च नवान्तरम् ॥१६॥ चत्वारोऽम्बुधयः पादोनपल्यजितास्त्रयः । पन्या, पन्य पादं सहस्रकोटिसमोनितम् ।।१६१।। सहस्रकोटिवर्षाणि मध्येऽर्हतो जिनान्तरम् । सम्वत्सराश्चतुः पञ्चाशल्लक्षाः षट् च पञ्च हि ।।१६२।। सार्थसप्तशताग्रास्त्र्यशीतिसहस्रवत्सराः । सार्धद्विशतवर्षाणि ततोऽपरं जिनान्तरम् ।।१६३॥ हीनं सार्धाष्टमासाधिकवर्ष त्रिभिरंजसा । चतुविशाहतामित्थं पृथक् पृथग्जिनान्तरम् ॥१६४॥ इत्युक्त कालमध्येषु जगन्नाया जिनेश्वराः। हत्या कृत्स्नाङ्गकर्माणि जग्मुर्मोक्षं जगद्धिताः ॥१६॥ यदा चतुर्थकालस्य सार्धाष्टमाससंयुते । सति वर्षत्रये शेषे तदा वोरोऽगमच्छिवम् ।।१६६॥ एषां जिनान्तराणां च मध्ये क्षिप्तेषु सत्सु वै । ह्य कविशसहस्त्राब्धेषु पंचमान्त्यकालयोः ॥१६७।।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy