SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ प्रायु उत्सेध ऋषभनाथ ८४ लाख पूर्व ० २८८ ] सिद्धान्तसार दोपक वर्षाणि । शान्तेरुन्नतिश्चत्वारिंशच्चापानि, प्रायुरेकलक्षवर्षाणि । कुन्थोल्त्सेधः पञ्चत्रिशद्धषि, प्रायुः पञ्चनवतिसहस्रवर्षाणि । अरस्योन्नतिस्त्रिशच्चापानि, प्रायुश्चतुरशीतिसहस्रवरिण । महिलनाथस्योत्सेधः पन्चविंशतिधषि, प्राय: पञ्चपञ्चाशत्सहस्रवर्षाणि। मुनिसुव्रतस्योन्नतिविंशति चापानि, आयुस्त्रिशत्सहस्त्रवर्षाणि । नमेरुत्सेधः पञ्चदशधनू षि, प्रायुर्दशसहस्त्रवर्षाणि । नेमेहन्नतिदेशचापानि, प्रायः सहस्रवर्षारिए । पाश्वस्योत्सेधः नवहस्ताः, प्राय: शतवर्षारिण। वर्धमानस्योन्नतिः सप्तकराः प्रायद्विसप्ततिवर्षाणि । ____उपयुक्त गद्य में वर्णित चौबीस तीर्थंकरों के शरीर के उत्सेध का प्रमाण और प्रायु का प्रमाण निम्न लिखित तालिका द्वारा दर्शाया जा रहा है : चौबीस तीर्थंकरों की प्रायु एवं उन्सेश :--- ._क्रम । नाम ५०० धनुष प्रजितनाव ४५० सम्भवनाथ अभिनन्दननाथ सुमतिनाथ पद्मनाथ सपार्श्वनाथ २०० चन्द्रप्रभ पुष्पदन्त पीतलनाथ थेयांसनाथ ८४ लाख वर्ष वासुपूज्य विमलनाथ अनन्तनाथ धर्मनाथ . शान्तिनाथ कुन्थुनाथ ९५ हजार वर्ष घरनाथ मल्लिनाथ मुनिसुग्रत नमिनाथ नेमिनाथ पार्श्वनाथ १०० वर्ष ९ हाथ य,मान ७२ वर्ष ७ हाथ ० ० mmM ० ००० ० १५० ० २ ० ॥ " ० ० ७२ ० ० .. .
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy