SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽधिकार: [२३१ सब कवर्ती के पन्या भोग्य पदार्थों के नाम कहते हैं :--- क्षितिसारावयस्तुङ्गः प्राकारोस्ति गृहाप्तिः । गोपुरं सर्वतोभवमुल्लसद्रत्नतोरणम् ॥२५६॥ निवेशः शिविरस्यास्य नन्द्यावर्ताभिधो भवेत् । प्रासादो वैजयन्ताख्य सर्वत्र शर्मसाधकः ॥२५७।। विकस्वस्तिका सभाभूमिः परावर्ष मणिकुट्टिमा । अस्य चंक्रमणीयष्टिः सुविधिर्मणिनिमिता ॥२५॥ गिरिकूटाख्यकसौध तुङ्ग दिगवलोकने । वर्धमानकनामास्य प्रेक्षागारं सुसुन्दरम् ॥२५॥ धारागहाभिधो रम्यो घन्तिकोस्ति शीतलः । गृहकूटकसंज्ञोऽस्य वर्षावाप्तो मनोहरः ॥२६०॥ हम्यं स्यात्पुष्करावर्ताह्वर्ग रम्यं सुधासितम् । कुवेरकान्तनामास्य भाण्डागारं क्षयातिगम् ॥२६१॥ अध्यागं वसुधारास्यां कोष्ठागारं च चक्रिणः । जीमूतनामकं स्याच्च मज्जनागारमूजितम् ॥२६२।। रत्नमालातिरोचिष्णुः सुप्रोच्चास्त्यवतन्सिका । देवरम्याह्वयारम्या स्मृता दूष्पकुटीपृथुः ॥२६३॥ सिहभयानकरूढा सुशय्यासिंहवाहिनी । अनुत्तराख्या दिव्य तुङ्ग सिंहासनं महत् ॥२६४।। रम्याणि चामराण्यस्यानुपमास्यानि सन्ति छ । भास्वत्सूर्यप्रभं छत्रं दीप्तं सद्रत्नभूषितम् ।।२६५।। विद्युत्प्रभाह्वये स्यातां रुचिरे मणिकुण्डले । अभेद्यास्यं तनुत्राणममेद्यं शत्रुजैः शरैः ।२६६।। रत्नांशु जटिला. सन्ति पादुका विषमोचिकाः । परांहिस्पर्शमाशेण मुञ्चन्त्यो विषमुल्वरणम् ॥२६७॥ रथोऽजितजयाल्यः स्यातुनकाण्डं महद्धनुः । चक्रिणोऽमोघपाताः स्युरमोधास्यमहेषवः ।।२६८।।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy