________________
१६८ ]
सिद्धान्तसार दीपक , अब जम्बूवृक्ष का स्थानादिक परिकर ग्यारह लोकों द्वारा कहते हैं :--
मेरोरोशानदिक्कोण सीतायाः प्राक्तटस्थले । कुरभूकोणसंस्थाने नीलाद्रः सन्निधौ भवेत् ॥३७॥ जम्बूवृक्षो महान जम्बूवृक्षाकारश्च शाश्वतः । पथिवीकायसद्रत्नमयो मणिद्र मावतः ॥३८।। अस्थादौ पीठिकावत्ता वेदिका तोरणाडिताः । दिव्या स्वर्णमया पञ्चायोलननिस्तुता ॥३६॥ मध्येऽष्टयोजनोत्तुङ्गास्त्यन्तेऽर्धयोजनोच्छ्रिता । तन्मध्ये पोठिकाहेमी योजनाष्टोन्नता परा ॥४०॥ मूले च द्वादशव्यासा मध्यव्यासाष्टयोजनैः ।। अग्रे स्याद् विस्तृता रम्या चतुभियोजनः परा ॥४१॥ तस्या मध्यप्रदेशेऽस्ति मूनि छत्रत्रयाशितः । वनस्कन्धः सुवैडूर्यरत्नपत्रफलावृतः ॥४२॥ जम्बूवृक्षो महादीप्तोऽनेकपादपमध्यगः । तस्य जम्बूद्र मस्यास्ति स्कन्धो द्वियोजनोन्नतः ॥४३॥ योजनार्धावगाहो द्विकोशविस्तारसंयुतः । तदर्धे प्रवराः शाखाश्चतस्रः सन्ति शाश्वताः ॥४४॥ गम्यूतिद्वयविस्तीर्णा योजनाष्टसमायताः । दिव्यगेहयुप्ता दीप्ता रम्या मरकताश्मजाः ॥४५॥ तासामुत्तरशाखायां जिनचैत्यालयोऽव्ययः । अनावतादि यक्षौघः पूज्यो वन्धस्तुतोऽन्वहम् ॥४६॥ शेषशाखात्रयस्थोच्चसौधेष्वनावतामरः ।
यक्षान्वयी वसेद् भूत्या जम्बूद्वीपस्य रक्षकः ॥४७॥ अर्थ:-नील कुलाचल के समीप, सीतामहानदी के पूर्व तट पर, मेह पर्वत को ईशान दिशा में, उत्तरकुरु क्षेत्र के कोने में, जामुन वृक्ष के प्राकार सदृश, शाश्वत्, पृथ्वीकाय, उत्तम रत्नमय तथा मणिमय अनेक वृक्षों से समन्वित एक महान् जम्बूवृक्ष स्थित है ।।३७-३८॥ इस जम्बूवृक्ष की प्रथम पीठिका { स्थलो) गोल, वेदिकानों एवं तोरणों से अलंकृत, दिव्य, स्वर्णमय तथा पांच सौ योजन