SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १७० ] सिद्धान्तसार दीपक सौधर्मेन्द्र जिस प्रकार सात अनीकों के ७४६ करोड ७६ लाख सेना के साथ यहाँ जिनेन्द्र के जन्म महोत्सव में प्राता है, उसीप्रकार समस्त इन्द्रों में से प्रत्येक इन्द्र की सेना का प्रमाण अपने अपने सामानिक देवों को सेना से चूना दूना होता है, जिस कार' सन्न प्रति है। इसतरह उपयुक्त समस्त सेना और तीनों पारिषद देवों से वेष्टित सौधर्म इन्द्र शचि के साथ ऐरावत हाथी पर चढ़कर महामहोत्सब के साथ स्वर्ग से जिनेन्द्र के जन्म कल्याणक की निष्पत्ति के समय निकलता है । अनेक आयुधों से अलंकृत अङ्गरक्षक देव इन्द्र को वेष्टित किये हुये निकलते हैं। प्रतीन्द्र, सामानिक देव, वास्त्रिश देव एवं लोकपाल शादि अवशेष देव इन्द्र के साथ स्वर्ग से मेरु पर्वत की पोर पाते हैं । अथेन्द्रस्यैरायतदन्तिनः किञ्चिद वर्णनं करोमिः जम्बूद्वीपप्रमाणाङ्ग, वृत्ताकारं शंखेन्दु कुन्दधबलं नानाभरपघण्टाकिंकिणी तारिकाहेमकक्षादि भूषितं कामगं कामरूपधारिणं महोन्नतं ऐरावनगजेन्द्र नागदत्ताख्याभियोग्येशो वाहनामरो विकरोति । तस्वदन्तिनः बहुवर्णा, विचित्रतानि रम्याणि द्वात्रिंशदनानि 'एकैकस्मिन् वदने मृदुस्थूलायता अष्टौ. दन्ताः स्युः । एककस्मिन् दन्ते एकैकं चलकल्लोलरम्यं सरोवरं स्पात् । एकैकस्मिन्सर सि एकैका कमलिनी भवति । एककस्याः कम लिन्या एककस्मिन् दिग्भागे मणिवेदिकाङ्कितं एकैकं तोरणं भवेत् । प्रफुल्लद्वात्रिंशत्कमलानि च सन्ति । एककस्मिन् कमले एकैकयोजन सुगन्धायतानि शात्रिंशन्मनोहर पवारिण स्युः। एकैकस्मिन् पत्रे दिव्यरूपाः सरसा द्वात्रिशन्न टिकाः स्युः। एकस्मिन्नेकस्मिन प्रत्येक नाटके दिव्यरूपा द्वात्रिंशत्सुरनत क्यो नानारूपाणि विकृत्य मृदङ्गादि तूयँ नाचरणविन्यासः करपल्लवैः कटीतटादिलयः सानन्दा नृत्यन्ति । सर्वाः सप्तविंशति कोटिप्रमाः अप्सरसोऽष्टीमहादेव्यो लक्षवल्ल भिकाश्च तद् गजेन्द्र पृष्ठमारुह्य तस्मिन् जन्मोत्सवे गच्छन्ति । ऐरावतो हि शक्रस्य कीदृशो भवति प्रभो । लक्षयोजनप्रोत्तङ्गो विस्तरोपि तथा भवेत् ॥१॥ द्वात्रिंशद्ववनान्यस्य दन्सा अष्टौ मुखं प्रति । दन्तं प्रतिसरश्चक नलिन्यकासरंप्रति ॥२॥ द्वात्रिंशत्कमलान्येब चैकैको पद्मिनी प्रति । द्वात्रिशदस्य पत्राणि प्रतिपद्म विराजते ॥३॥ प्रतिपयं च द्वात्रिंशन्नयंत्यप्सरसो बराः। केषाञ्चित्संयताना तु श्रूयतां भो ! मतान्तरं ॥४॥ चमखो गजो शेयो दन्तयुग्मं मुखं प्रति । सरसीनां शतं जोयं प्रतिवन्तं जलभतम् ।।५।। १. सववय गणमट्ठदन्ता दन्लेसरमदनालिनी पणवीसा। पणवीसा स उ कमलाकमले अठ्ठत्तरतयंपत्त।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy