SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६० ] सिद्धान्तसार दीपक ___ यथैताः द्विगुण द्विगुणसंख्याः सप्तऋषभानीकानां वरिणताः सथाशेषरथादिषडनीकानां समान. संख्याः ज्ञातव्याः । प्राधे अनीके शशितुषाराभाः धवलातपत्रालंकृताः धवलरथाः गच्छन्ति । द्वितीये बडूयंमरिणविनिमितचतुश्चक्रविराजमाना मन्दार कुसुमनिभा महारथाश्च । तृतीये कनकातपत्रचमरध्वजाश्रिताः, निष्टप्तकाञ्चननिर्मितारथाश्च । चतुर्थेमरकतमणिमय बहुचक्रोत्पन्नशब्दगम्भीराः, दूर्वावरथाश्च । पञ्चमे कर्के'तमरिणजालबहुचक्रोत्पन्न सत् स्वराः, नीलोत्पलदलाभारथाश्च । षष्ठे पद्मरागमणिघटित चारुचक्रधराः कमलवर्णाः रथाश्च । सप्तमे अनीके शिखिकण्ठवर्णमणिगणोत्याकरणपिरिताः इन्द्रनीलमणिप्रभाः महारथाः गच्छन्ति । एते सप्त सेनान्विताः, बहुदेवदेवीपूर्णाः, बरचमरछत्रकेतुकुसुममालादिभासमानाः, कक्षान्तरान्तर ध्वनन्नानादेवानका नभस्तलमाच्छादयन्त उत्तु ङ्गाः पृथुरथा जिनजन्माभिषेकोत्सवे शक्रस्य महतापुण्येन पुरः व्रजन्ति । प्रथमायां अश्वसेनायां क्षीराधितरङ्गनिभाः, सितचामरालंकृता धवलाश्वा गच्छन्ति । द्वितीयायां उदयभानुसन्निभाश्चलहरचामरास्तुरङ्गगाश्च । तृतीयायां निष्टलकनकसमखुरोत्थरेणु पिजरिता गोरोचनवर्णा अश्वाश्च । चतुझं मरकतमरिणवर्णाः शीघ्रगामिनोऽश्वा गच्छन्ति । पंचम्यो रत्नाभरणभूषिता, नीलोत्पलपत्राभायाश्च । षष्ठ्यां जपापुष्पवर्णा अश्वाश्च । सप्तम्यां सेनायां इन्द्रनीलप्रभाघोटका यान्ति । एते सप्तसेनान्विताः, नानाभरणभूषिताः, स्वस्वसेनाऽनोत्थवाद्यरवान्तरिता, वररत्नासना, देवकुमार हिता, दिव्योन्नतकाया, अश्वास्तजन्माभिषेकोत्सवे गच्छन्ति । चतुरशीतिलक्षप्रमा गोक्षौरवर्णा आदिमे गजसंन्येपर्वतसमोन्नत पृथुदेहा गजाः व्रजन्ति । द्वितीये भानुतेजसस्तद्विगुणा दन्तिनश्च । तृतीये तेभ्यो द्विगुणा निष्टप्तकनकाभागजाश्च । चतुर्थे सर्पप. कुसुमवस्तिद्विगुणा वारणाश्च । पंचमेतेभ्यो द्विगुणा नीलोत्पलाभा-गजाश्च । षष्ठे तद् द्विगुणा जपापुष्पप्रभा दन्तिनश्च सप्तमे सैन्ये षट् सप्ततिलक्षत्रिपंचाशत्कोटिगराना, अंजनाद्रिसमतेजसो हस्तिनोवजन्ति । एते सर्वे एकत्रीकृताः षडग्रशतकोटयष्टपष्टि लक्षसंख्यानाः सप्तसेनान्विता उत्त ङ्गदन्तमुसला, गुडुगुडुगर्जन्तो गलन्मदलिप्तांगाः, प्रलम्वित-रत्लघण्टाकिकिरणोकुसुमदामशोभिता, नानापताकाछत्रचमरमणिकनकरज्ज्वाद्यलंकृताः अंतरातरध्वनदेवानका, वरदेवदेयारोहिताश्चलगिरिसमोन्नतमहादिव्यदेहा गजेन्द्रास्तस्मिन् जिनजन्मोत्सवे सौधर्मेंद्रस्य प्रवरं पुण्यफलं लोकानां दर्शयन्त इव स्वर्गान्मे प्रत्यागच्छन्ति । प्रथमे नर्तकानीके विद्याधर कामदेव राजाधिराजानां चरित्रेणनटन्तोऽमरा गच्छन्ति । द्वितीये । सकलार्ध महामण्डलीकानां वरचरित्रेण नर्तनं कुर्वन्तः सुराश्च । तृतीय बलभद्रवासुदेवप्रतिवासुदेवानां १. कातन अ.न.
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy