SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽधिकारः [ १६१ वीर्यादिगुणनिबद्धचरित्रेण नृत्यन्तो देवा गच्छन्ति । चतुर्णे चक्रवर्तिनां विभूति वीर्यादिगुणनिबद्धचरित्रेण महानर्तनं भजन्तोऽमरा । पञ्चमे चरमांगयतिलोकपाल सुरेन्द्राणां गुणरचितचरित्रेण नटतो निर्जराश्च । षष्ठे गरणधरदेवानां ऋविज्ञानदि गुणोत्पन्नवरचरित्रेण तद्गुणरागरसोत्कटाः परं नृत्यं कुर्वाणाः सुराः यान्ति । सप्तमे मर्त्त कानी के तीर्थंकराणां चतुस्त्रिंशदतिरायाष्टप्रातिहार्य निन्तज्ञानादिगुण रचितचरित्रेण तद्गुण रागरसोत्कटा नाकिनः प्रवरं न नं प्रकुर्वन्तो गच्छन्ति । अमी सप्तानी काश्रिता महानृत्यविशारदाः, सानन्दा, दिव्य वस्त्राभरणभूषिता, महारूपा नटती न का मरा: मेरु प्रत्तन्ति । मोभिः सप्तस्वरे जिनेन्द्र गणधरादि गुणनिवद्धानि नानामनोहरगीतानि गायन्तो दिव्यकण्ठा वस्त्राभरणमण्डिता गन्धर्वामरास्तस्मिन् जिनजन्म महोत्सवे सप्तानोकान्विता गच्छन्ति । ग्राद्ये प्रनीके षड्ज स्वरेण जिनेन्द्र गुणान् गायन्तः द्वितीये ऋषभस्वरेण च गानं कुर्वन्तस्तृतीये गान्धारनादेन गायन्ती गन्धर्वा गच्छन्ति । चतुर्थे मध्यमध्वनिना जन्माभिषेकसम्बन्धिगोतान् गायन्तः । पञ्चमे पञ्चमस्वरेण गानं कुणाः । षष्ठे धैवतध्वानेन च गायन्तः सप्तमे निषादघोषणकलं गोतगानं कुर्वन्तो गन्धर्वा व्रजन्ति । एते स्वस्ववीयुताः सतानीकाविताः किन्नरैः किन्नरीभिश्च सार्धं वीणा मृदङ्ग झल्ल रीताल । दिभिर्जिनजन्माभिषेकोत्सवे गुणगणैः रचितानि बहुमधुर शुभ मनोहगीतानि गायन्तो धर्म रागरसोत्कटा गन्धर्वसुरात महोत्सवे ब्रजन्ति । ततः सप्तसेनान्विता दिव्याभरणालंकृता अनेकवत्रारोपितकरा देवभृत्या गच्छन्ति । प्रथमायां सेनायां ग्रननप्रभा ध्वजकराङ्किता भूत्यामरा यान्ति । द्वितीयायां परिएकाञ्चनदण्डशिखरस्थचलच्चमन्वित नीलध्वजारोपित पायो भृत्याश्च । तृतीयायां वं दण्डाग्रस्थधवल केतुकृतकरा देवादच । चतुर्थ्यां करिसिंहवृषभदर्पण शिखिसारस गरुडचक्ररविरूपाकार कनकध्वजाश्रितमरकतमणि गृहीत हस्ताः भृत्यमुरा व्रजन्ति । पञ्चभ्यां विकसित कमलाभपद्मध्वजारोपित विद्रुममणिमयत गदण्डानिक राश्च । षष्ठयां गोक्षीरव श्वेतपताकाश्रितकनकदण्डयुक्तकराच, स्फुरन्म शिंगण निबद्धदण्डाग्रस्थैर्मुक्तादामालंकृतछनिय हैधं बलवर्णैयुं तपासयो भृत्यामराः सप्तभ्यां सेनायां गच्छन्ति । एते समानोकाता, जिनभक्तिपरायणा भृत्यामराः सोचमास्तन्महोत्सवे प्रयान्ति । श्रमी षट्संन्यानां पिण्डीकृताः सर्वे द्विनवति लक्षद्विपञ्चाशः कोटिप्रमाणास्तस्मिन् महोत्सवे गच्छन्तो मरुद्वशात् (द) दिव्याध्वजास्वरांराजन्ते । षट्सप तिलक्षत्रिपंचाशत् कोटिप्रमाः श्वेतच्छत्राच । एते सर्वे वृषभादिभृत्यदेवता एकोनपंचानीकानामेकत्रीकृताः सप्तशतषट् चत्वारिंशत्कोटिषट्सप्ततिलक्षा भवन्ति । 1 यताः सप्तविधाः सेना: सौधर्मेन्द्रस्यात्र जिनजन्ममहोत्सवे भागच्छन्ति । तया सर्वेन्द्राणां प्रत्येकं सप्तसेनाः स्वस्थ सामानिकाद्विगुरणा द्विगुणा भवन्ति च श्रायान्ति । इत्युक्त सेनात्रिपरिषदावृतः सौधर्मेन्द्र ऐरावत गजेन्द्र ं शच्यासममारुह्य महामहोत्सवेन स्वर्गान् जिनजन्मकल्याण निष्पत्यै निर्गच्छति । अंगरक्षाः नानायुधालंकृताः सुरेशं परितः निर्यान्ति । प्रतीन्द्रसामानिक त्रायस्त्रशल्लोकपालाद्याः शेषामरा इन्द्रेण सह दिवो मे प्रत्यागच्छन्ति ।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy