________________
१५८ ]
सिद्धान्तसार दीपक तेषां गृहाणां पतय: रक्तकृष्णस्वर्णाभश्वेतवस्त्राचलंकृताः देववृन्दान्विताः लोम-यम-वरुण-कुवेराह्वयाः लोकपाला भवेयुः ।
बज्रायवज्रप्रभसुवर्णसुवर्णप्रभनामानि पञ्चविंशति योजनोत्सेधानिपञ्चदशयोजनायाम विस्तरारिण चत्वारिगृहाणि सौमनस बने मेरोश्चतुदिक्ष भवन्ति ।
__लोहिताजनहारितपाण्डुराजयानि सार्धद्वादशयोजनोन्नतानि मा सम्योजनदी विस्तृतानि वरसिंहासनपल्यादि सहितानि, पञ्चवर्णरत्नमयानि चत्वारि भवनानि पाण्डुकवनेऽस्य पूर्वादिदिक्चतुष्टये सन्ति । एतेषु अष्टभवनेषु प्रत्येक सार्वत्रिकोटि दिक्कुमार्यो वसन्ति । अमीषामष्टगृहाणां स्वामिनोजिनबिम्बाडितशेखराः देववृन्दावताः, रक्तकृष्णस्वर्णाभश्वेत वस्त्र नेपथ्याचलंकृताः, स्वयंप्रभारिष्टजलप्रभवर्गप्रभविमानवासिनः सोमयमवरुणकुवेराख्याः सौधर्मशान सम्बन्धिनो विख्याता लोकपालाभवन्ति । सोमबरुणयोरायुः सार्द्ध पल्यद्वयं स्यात् । यमकुवेरयोरायुः पादोनपल्यत्रयं च ।
तव नन्दनबने पूर्व दिक चैत्यालयस्य पाश्र्चयोयोः नन्दनमन्दराख्ये द्वे कुटे भवतः । दक्षिण दिगभागस्थजिनालयस्य द्वि पाश्वयोः निषध हिमवत्संज्ञे कटे वे स्तः। पश्चिमदिम् चैत्यालयस्योभयपालयोः रजतरुचकाह्वये द्वे कूटे स्याती। उत्तरदग्जिनालयस्य द्वयोः पाश्र्वयोः सागरवनाभिधे कूटे भवतः । अमीषामष्टकटानां उदयः पञ्चशतयो जनानि, भूध्यासः पञ्चशत योजनानि, मध्यविस्तारः पञ्चसप्तत्यधिक त्रिशतयोजनानि, मुख विष्कम्भः सार्धतिशतयोजनानि । शिखरे च क्रोशायामाः, अर्धक्रोशविस्तृताः पादोनकोशोन्नता नानारत्न मयाः दिग्बधूनां प्रासादा भवन्ति । तेषु प्रासादेषु मेघङ्करा-मेघवती-सुमेघा. मेघमालिनी-तोयन्धराविचित्रा-पुष्पमालिन्यनन्दिताख्याः, दिक्कुमार्यों वसन्ति। एवं सर्वकूट दिग्वधूप्रासादानन्दनवनवत्सौमनसबने भवन्ति ।
मेरोराग्नेयदिग्भागे उत्पला-कुमुदा-नलिन्यु-त्पलोज्ज्वलाऽह्वयाश्चतस्रो वापिका भवेयुः । नैऋत्यदिशि भृङ्गा-मृङ्गनिभा-कज्जला-कज्जलप्रभाख्याश्चतस्रो वाप्यः सन्ति । वायुदिग्भागे श्रीभद्रा'श्रीकान्ताधीमहिताश्रीनिलयाभिधावापिकाः स्युः । ऐशानी दिशि नलिनी-नलिन्यूमि-कुमुदा-कुमुदप्रभासंज्ञाश्चतस्रो वाप्यो भवन्ति ।
एतामणितोरण बेदिकादि मण्डिता, विचित्ररत्नसोपानाः, पञ्चाशद्योजनायामाः, पञ्चविंशतियोजन विस्तृताः, दशयोजनावगाहाः, चतुष्कोणाः षोडश वाप्यो हंस-सारस-चक्रवाकादि बानेस्तरां विभान्तिस्म । तासां सर्वासां वापीनां मध्य भागे साद्विषष्टियोजनोत्सेधाः, क्रोशाधिकत्रिंशद्योजनायामविस्ताराः, सिंहासनसभास्थानायलंकृताः, द्विक्रोशावगाहा, रत्नमयाः प्रासादाः सन्ति। तेषु आग्नेय
१. श्रीप्रभा न.