SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १५८ ] सिद्धान्तसार दीपक तेषां गृहाणां पतय: रक्तकृष्णस्वर्णाभश्वेतवस्त्राचलंकृताः देववृन्दान्विताः लोम-यम-वरुण-कुवेराह्वयाः लोकपाला भवेयुः । बज्रायवज्रप्रभसुवर्णसुवर्णप्रभनामानि पञ्चविंशति योजनोत्सेधानिपञ्चदशयोजनायाम विस्तरारिण चत्वारिगृहाणि सौमनस बने मेरोश्चतुदिक्ष भवन्ति । __लोहिताजनहारितपाण्डुराजयानि सार्धद्वादशयोजनोन्नतानि मा सम्योजनदी विस्तृतानि वरसिंहासनपल्यादि सहितानि, पञ्चवर्णरत्नमयानि चत्वारि भवनानि पाण्डुकवनेऽस्य पूर्वादिदिक्चतुष्टये सन्ति । एतेषु अष्टभवनेषु प्रत्येक सार्वत्रिकोटि दिक्कुमार्यो वसन्ति । अमीषामष्टगृहाणां स्वामिनोजिनबिम्बाडितशेखराः देववृन्दावताः, रक्तकृष्णस्वर्णाभश्वेत वस्त्र नेपथ्याचलंकृताः, स्वयंप्रभारिष्टजलप्रभवर्गप्रभविमानवासिनः सोमयमवरुणकुवेराख्याः सौधर्मशान सम्बन्धिनो विख्याता लोकपालाभवन्ति । सोमबरुणयोरायुः सार्द्ध पल्यद्वयं स्यात् । यमकुवेरयोरायुः पादोनपल्यत्रयं च । तव नन्दनबने पूर्व दिक चैत्यालयस्य पाश्र्चयोयोः नन्दनमन्दराख्ये द्वे कुटे भवतः । दक्षिण दिगभागस्थजिनालयस्य द्वि पाश्वयोः निषध हिमवत्संज्ञे कटे वे स्तः। पश्चिमदिम् चैत्यालयस्योभयपालयोः रजतरुचकाह्वये द्वे कूटे स्याती। उत्तरदग्जिनालयस्य द्वयोः पाश्र्वयोः सागरवनाभिधे कूटे भवतः । अमीषामष्टकटानां उदयः पञ्चशतयो जनानि, भूध्यासः पञ्चशत योजनानि, मध्यविस्तारः पञ्चसप्तत्यधिक त्रिशतयोजनानि, मुख विष्कम्भः सार्धतिशतयोजनानि । शिखरे च क्रोशायामाः, अर्धक्रोशविस्तृताः पादोनकोशोन्नता नानारत्न मयाः दिग्बधूनां प्रासादा भवन्ति । तेषु प्रासादेषु मेघङ्करा-मेघवती-सुमेघा. मेघमालिनी-तोयन्धराविचित्रा-पुष्पमालिन्यनन्दिताख्याः, दिक्कुमार्यों वसन्ति। एवं सर्वकूट दिग्वधूप्रासादानन्दनवनवत्सौमनसबने भवन्ति । मेरोराग्नेयदिग्भागे उत्पला-कुमुदा-नलिन्यु-त्पलोज्ज्वलाऽह्वयाश्चतस्रो वापिका भवेयुः । नैऋत्यदिशि भृङ्गा-मृङ्गनिभा-कज्जला-कज्जलप्रभाख्याश्चतस्रो वाप्यः सन्ति । वायुदिग्भागे श्रीभद्रा'श्रीकान्ताधीमहिताश्रीनिलयाभिधावापिकाः स्युः । ऐशानी दिशि नलिनी-नलिन्यूमि-कुमुदा-कुमुदप्रभासंज्ञाश्चतस्रो वाप्यो भवन्ति । एतामणितोरण बेदिकादि मण्डिता, विचित्ररत्नसोपानाः, पञ्चाशद्योजनायामाः, पञ्चविंशतियोजन विस्तृताः, दशयोजनावगाहाः, चतुष्कोणाः षोडश वाप्यो हंस-सारस-चक्रवाकादि बानेस्तरां विभान्तिस्म । तासां सर्वासां वापीनां मध्य भागे साद्विषष्टियोजनोत्सेधाः, क्रोशाधिकत्रिंशद्योजनायामविस्ताराः, सिंहासनसभास्थानायलंकृताः, द्विक्रोशावगाहा, रत्नमयाः प्रासादाः सन्ति। तेषु आग्नेय १. श्रीप्रभा न.
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy