SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽधिकार : चित्रकूटं महाकूट हैमकूटं त्रिफूटकम् । मेघकूट विचित्रादिकूटं वैश्ववरणाभिधम् ॥७२॥ सूर्यप्रभाह्वयं चन्द्रप्रभाभिधानकं पुरम् ।। नित्य प्रद्योतसंसं च नित्यामाख्यं पुरं ततः ॥७३॥ विमुखाख्य पुरं नित्यवाहिसंज्ञमिमान्यपि । स्युः श्रेण्या दक्षिणाल्पायर्या पञ्चाशत्सत् पुराणि च ॥७॥ पुरं बसुपुरामिण्यमर्जुनं चारुणाभिधम् । कैलासं वारुणं विद्युत्भं किलिकिलित्पुरम् ॥७५।। चूडामणिपुरं नामशशिप्रभपुरं ततः । विशाल पुष्पचूलाख्यं हंसगर्भ बलाहकम् ।।७६॥ शिवंकरं च श्री सौधं चमरं शिवमन्दिरम् । वसुमत्तापुरी नाम्नी ततो वसुमतीपुरी ॥७७॥ सिद्धार्थनगरी शत्रुजयाभिधानिकापुरी । केतुमालेन्द्रकान्ता गगनानन्दिन्यशोकिका ।।७।। विशोकावीतशोकाख्या चालका तिलकापुरी । अपूर्वतिलका नाम्नी पुरी मन्दिरसंज्ञिका 11७६।। कुमुदायपुरं कुन्दपुरं गगनवल्लभम् । दिव्यादि तिलकं पृथ्वी तिलकाल्यं पुरं ततः ॥८॥ गन्धर्वात्य पुरंमुक्ताहारं च नमिषाह्वयम् । अग्निजालं महाजालं श्रीनिकेतं जयाह्वयम् ॥१॥ श्रीगृहं मरिणयन्त्राख्यं भद्राश्वं च धनञ्जयम् । गोक्षीरफेनमक्षोभं रोलशेखरसंज्ञकम् ॥२॥ पृथ्वोधरं पुरं दुर्ग दुर्धराख्यं सुदर्शनम् । पुरं महेन्द्रसंशं विजयं सुगन्धिनामकम् ॥८३।। १. प्रद्योति प्र. ज. २. वसुमुखाभिख्य अ. ज. ३. मन्दर अ. ज.
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy