SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४४ ] सिद्धान्तसार दीपक विजयाद्य- पर्वत X hta विज friririntrumITTE R TOPLINETI अब दक्षिणोत्तर दोनों थेरिणयों पर स्थित विद्याधरों के नगरों की संख्या और उनके नाम कहते हैं संत्यस्य दक्षिणण्यां पञ्चाशनगराणि च । पष्टिरेवोसरण्यां रम्यागि व्योमगामिनाम ॥६५॥ किन्नामनगरं किन्नरगीतं नरगीतकम् । बहुकेतपुरं पुण्डरीक सिंहध्वजाह्वयम् ।।६६।। पुरं श्वेतध्वजाभिख्यं गहउध्वज संज्ञकम् । श्रीप्रभं श्रीधराख्यं च लोहार्गलमरिजयम् ॥६७।। वैरार्गलं हि राख्यं विगतोजपुरं जयम् । शकटास्यं चतुर्वक्र पुरं बहुमुखाभिधम् ॥६॥ अरजं विरजाभिस्य रथनूपुरनामकम् । मेखलानपुर क्षेमवयं ततोऽपराजितम् ॥६६॥ पुरं कामपुराभिख्यं वियच्चर समाह्वयम् । विजयादि चराख्यं च शक्ताभिधानकं पुरम् ॥७॥ सञ्जयन्तं जयन्ताख्यं विजयं वैजयन्तकम् । क्षेमाकरं सुचन्द्राभं सूर्याभासं पुरोत्तमम् ।।७१।।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy