________________
१४४ ]
सिद्धान्तसार दीपक
विजयाद्य- पर्वत
X
hta
विज
friririntrumITTE
R
TOPLINETI
अब दक्षिणोत्तर दोनों थेरिणयों पर स्थित विद्याधरों के नगरों की संख्या और उनके नाम कहते हैं
संत्यस्य दक्षिणण्यां पञ्चाशनगराणि च । पष्टिरेवोसरण्यां रम्यागि व्योमगामिनाम ॥६५॥ किन्नामनगरं किन्नरगीतं नरगीतकम् । बहुकेतपुरं पुण्डरीक सिंहध्वजाह्वयम् ।।६६।। पुरं श्वेतध्वजाभिख्यं गहउध्वज संज्ञकम् । श्रीप्रभं श्रीधराख्यं च लोहार्गलमरिजयम् ॥६७।। वैरार्गलं हि राख्यं विगतोजपुरं जयम् । शकटास्यं चतुर्वक्र पुरं बहुमुखाभिधम् ॥६॥ अरजं विरजाभिस्य रथनूपुरनामकम् । मेखलानपुर क्षेमवयं ततोऽपराजितम् ॥६६॥ पुरं कामपुराभिख्यं वियच्चर समाह्वयम् । विजयादि चराख्यं च शक्ताभिधानकं पुरम् ॥७॥ सञ्जयन्तं जयन्ताख्यं विजयं वैजयन्तकम् । क्षेमाकरं सुचन्द्राभं सूर्याभासं पुरोत्तमम् ।।७१।।