SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १२८ ] सिद्धान्तसार दीपक तत्र सार्वद्विषष्ट्रियोजनविस्तीर्ण, दशयोजनावगाहं, रत्नवेदीद्वारतोरणद्यलंकृतं, शादवतं कुण्ड विद्यते । कुण्डमध्ये जलाई द्विक्रोशोच्छ्रितोष्ट्रयोजन विस्तीगंः सलदाख्यो द्वीपोऽस्ति । द्वीपो मध्ये दशयोजनोत्तुंग : मूले चतुर्योजन विस्तृतो, मध्ये द्वियोजनव्यासः, शिखरे योजनैक विस्तारः वज्रमयो गिरिरस्ति । तस्याद्रे निक्रोशकोशतं भूतले, सार्धक्रोशदीर्घ मध्ये, कोशकायत शिखरे श्रर्धक्रोशायामं साद्विशतचनुर्व्यासं । पद्मकरिंणका सिहासनस्थ जिनबिम्बालकृतं । चत्वारिंशद्धनुर्थ्यासाशीति, चापोन्नतद्वाराङ्कितं, चतुर्गीपुरवेदिका बनखण्डादिवेष्टितं दिव्यं गृहमस्ति । दशयोजनविस्तीर्णा सा सिन्धुधारा शतयोजनोसेधा । पञ्चविंशतियोजनान्यचलं मुक्त्वा स्नानधारचतदग्रस्थश्रो जिनबिम्बांग वहति । ततः कुण्डस्थदक्षिणद्वारे निर्गत्य विजयार्थस्य तिमिश्रगुहाद्वारे देहलीतलं प्रविश्याष्ट्रयोजनविस्तीर्खा दक्षिणभरतार्थ भूतलमागस्य पश्चिमाभिमुखीभूय सार्धंद्विषष्टि योजन विस्तृत त्रिकोशाधिक निदतियोंजनोत्तुङ्ग तोरणस्थश्रीजिनबिम्ब, दिक्कन्यावासाद्यलंकृत प्रभासामरद्वारेण सार्द्धं द्विषष्टि योजनविस्तारा पचकोशाहा सिन्धुनदी पश्चिमाम्बुधि प्रविष्टा । महापद्महस्य दक्षिणदिग्भागे सार्घद्वादशयोजन विस्तार, त्रिकोशाधिकाष्टादशयोजनोछतं । द्विक्रोशावगाहं जिनबिम्बदिक्कन्याप्रासादादिभूषितं सतोरणं वज्रद्वारं स्यात् । तद् द्वारात्सार्थद्वादशयोजनविस्तीर्णा क्रोशैकावगाहा रोह्रिन्नदी निर्गत्य दक्षिण दिशिद्रव्यासोना चलव्यासार्धं भूतलमागत्य गिरेस्तटात्सार्धं द्वादशयोजनविस्तृता योजनकस्थूला योजनकदीर्घा गोमुखाकृति वज्रप्रणाल्याचो भूतले पतति । तत्रपञ्चविंशस्यवशतयोजनविस्तृतं वियातियोजनावगाहं मणिवेदिका द्वारतोरणादि मण्डितं कुण्डं स्यात् । तन्मध्ये जलाद्वियति षोडश योजन विस्तीर्णो द्वीपोस्ति । तस्य मध्ये विशतियोजनोत्तगो मूलेऽयोजन व्यासो मध्ये चतुर्योजन विस्तारो, मस्तके द्वियोजन विस्तृतो वज्रमयोऽचलोऽस्ति । तस्य मूर्ध्नि द्विक्रोशोच्छ्रितं, भूतले त्रिकोशापामं मध्ये द्विक्रोशायतं, शिखरे क्रोशैकदीर्घं पञ्चशतचापत्र्यासं कमल कणिकासिंहासनस्थ जिन प्रतिमाद्यलंकृतं । अशीतिचापविस्तृतं षष्ट्यधिकशतशरासनोत्मेघद्वारान्वितं चतुर्गोपुरवन - वैदिकादि भूषितं दिव्यं प्रासादं भवति । विशतियोजनविस्तृता द्विशतयोजनदीर्घा पञ्चनद् योजनान्यत्रिं विहाय जितमभिषेक्तु कामे गृहाग्रस्थ जिनप्रतिमांगे बहति सा रोहितु नदी । ततः कुण्डस्य दक्षिणाद्वारान्निर्गत्य हैमवत क्षेत्रमध्ये समागत्य तत्रस्थ नाभि गिरि योजनार्थेनापती तस्यैवार्ध प्रदक्षिणां कृत्वा पञ्चविंशतियुतशतयोजनविस्तारासाद्वियोजनावगाहा पञ्चविंशत्यग्रशतयोजन विस्तृता सासप्ताशीतियुतशतयोजनोसंग विक्रोशावगाहार्धयोजन बाहुल्य तोरणस्यात्प्रतिमादिककन्यादासाद्यलंकृत रोहित्प्रवेशद्वारेण रोहित्सरित् पूर्वसमुद्रं प्रविष्टा । हिमवत्पवंते पद्महृदस्य व्यासोत्सेधाद्यं महापद्महस्य दक्षिणद्वार सममुत्तरदिशि द्वारमस्ति । तद्द्वाराद् विस्तारावगाहादिभिः रोहिFeat रोहितास्या निर्गत्योत्तराभिमुखा वह व्यासोना चलतटमागत्य प्रागुक्त व्यासादि सम प्रणालिकया विदावियोजन व्यासा शतयोजन दीर्घा आगमोक्त योजनैरद्रि मुक्त्वाधो भूतलं पतति । तत्र
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy