________________
६४ ]
सिद्धान्तसार दीपक लधुधनुः पृष्ठं नवसहस्र-सप्तशत-षट्षष्टियोजनानि साधिक कलेका । वृहद्धनुःपृष्ठं दशसहस्रसप्तरात-त्रिचत्वारिंशद्योजनानि । योजनं कोनविंशतिकृतभागानां माधिकाः पञ्चदशभागाः । पार्श्वभुजाः चतुःशताष्टाशीतियोजनानि सार्धषोडशकलाश्च । हिमवतो दक्षिण दिशिलघुजोबाचतुर्दशसहस्रचतुःशतकसप्ततियोजनानि कलाः पञ्च । उत्तरभागे वृहज्जीवा चतुर्विंशतिसहस्र-नवशत-द्वात्रिंशद्योजनानि । चूलिका च पञ्चसहस्र-द्विशतत्रिशद्योजनानि कलाः सप्त । कनिष्ठधनुः पृष्ठं चतुर्दश सहस्रपञ्चशताष्टाविंशति योजनानि, कला एकादश । ज्येष्ठधनुः पृष्ठं पञ्चविंशतिसहस्र द्विशत-त्रिशत्योजनानि चतस्रः कलाः । पार्श्वभुजा पञ्चसहस्र--त्रिशतपञ्चाशद्योजनानि साधं पञ्चदशकलाः । हिमवतो दक्षिण भागे यो जोबाधनुः पृष्ठौ याख्यातो तावेवोत्तरे भरतक्षेत्रस्य विशेयो । यथा भरतहिमवतो र्जीवाधनुः पृष्ठ-चूनिकापार्श्वभुजा निर्दिष्टा: तथाऽन्यस्मिन् भागे ऐरावतशिखरिणोतिब्या।
__ महाहिमवत: कनिष्ठपाश्र्थे पुर्वापरायामः सप्तत्रिंशत्सहस्र-षट्शत - चतुःसप्तति योजनानि कलाः षोडश । ज्येष्ठमावेचायाम: त्रिपञ्चाशत्सहस्रनवशतकत्रिशद्योजनानि कलाः षट् । चूलिका अष्टसहस्रकशताष्टाविंशतियोजनानि भागाः सार्ध चत्वारः। महाहिमवतो लघुधनुः पृष्ठं योजनानामष्टत्रिंशत्सहस्रसप्तरातचत्वारिंशत् कला दा । बृहद्धनुः पृष्ठं सप्त।ञ्चाशतसहस्र-द्विशत-त्रिनवति योजनानि कला दश । पार्श्वभुजा नवसहस्र-द्विशत-पट्सप्ततियोजनानि कलाः साधं नव । महाहिमवतो लघुजीवा धनुः पृष्ठी यो प्रोक्तो तावेव हेमवतस्य ज्येष्ठी मन्तव्यो यथा हैमवतक्षेत्रमहा हिमबतोः जीवाचूलिकाधनुः पृष्ठपार्श्वभुजा उक्ताः तथा हरण्यवतरुक्मिणोरपि विजेवाः ।
निषधपर्वतस्य जघन्यायामो योजनानां त्रिराप्तसहस्र-नवशतकोत्तरारिण योजनस्यैकोनविंशतिभागानां सप्तदश भागाः । उत्कृष्टायामः चतुर्नवतिसहस्र कशतषट्पञ्चाशद्योजनानि द्वे कले । चूलिका च दशसहस्र कशतसप्तविंशति योजनानि भागो द्वौ । कनिष्ठधनुःपृष्ठं योजनानि षोडशाधिकचतुरशीतिसहस्राणिकलाश्चतसः । ज्येष्ठधनुःपृष्ठं एकलक्ष-चतुर्विशतिसहस्र-त्रिशत-षट्चत्वारिंशत् नवकलाः । पार्श्वभुजा विशतिसहसं कशत-पञ्चषष्टिः सार्धे द्वे कले च । निषधाद्रे-योजघन्यायाम धनुः पृष्ठी कथिती तावेव हरिवर्षस्योत्कृष्टौ भवतः । हरिनिषधयोरायाम चूलिकाधनुः पृष्ठपार्श्वभुजा ये वणिताः ते सर्वेरम्यकनीलयार्भवन्ति । विदेहस्य मध्यजीवा योजनानां लक्षकं स्यात् धनुः पृष्ठं एकलक्षाष्टपञ्चाशत्सहस्र कशतत्रयोदशयोजनानि कलाः षोडश । * विदेहस्य' अर्धचूलिका एकोनत्रिंशत्शतानि एकविंशत्यधिकानि अष्टादश कलाः । पार्श्वभुजा षोडशसहस्राष्टशतत्र्यशीतिः कला, अष्टाविंशतिः कला इति हरिवंशोक्तिः । *
१
तारका मध्यमता: पढक्तप. प्र प्रतौ न शन्ति ।