________________
तत्य जे आरेणं तसा पाणा जेहिं समणोवासगस्त आयाणसो आमरणंताए जाव आउं । विष्पजहंति [विप्पजहिता] तत्थ परेणं जे तसा-थावरा पागा जाह समणोवासगस्स आयाणसो आमरणंताए दंडे निखित्ते, तेसु पञ्चायति, तेहिं समणोवासगस्ल सुपच्चक्खायं भवइ । ते पाणा वि जाव, अयं पि भेदे से णो नेयाउए ॥ ३॥ तत्थ जे आरेणं थावरा पाणा जेहिं समणोवासगस्स आयाणसो अटाए दंडे अणिक्खित्ते अणट्ठाए निक्खित्ते, ते तओ आउं विप्पजहति ।।
विप्पजहिता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्त आयाणसो आमरणंताए. । तेसु पञ्चायति, जेहिं [तेसु] समणोवासगस्स सुपञ्चक्खायं भवति, ते पाणा वि वुचंति जाव | अपि भेदे नो णेयाउए ॥ ४॥ तत्थ जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए | दंडे अणिक्खित्ते अणट्राए णिक्खित्ते ते तओ आउं विप्पजहति विप्पजहित्ता तत्थ आरेणं चे
जे थावरा पाणा, जेहि समणोवासगस्स अट्टाए दंडे निखित्ते तेसु पञ्चायंति, तेहिं समणोवाIN सगस्स xसुपच्चक्खायं भवति ते पाणा वि० जाव अयंपि भेदे से नो० ॥ ५॥ तत्थ णं जे ते
४ एचिन्हान्तर्गत पाठस्थाने " अट्टाए अणद्वाए" इत्येवं रूपः प्रत्यन्तरे। ....