________________
तत्य आरेणंजे तसा पापण जेहि समगोवा आयोगालो आमरणताए दंडे निखित्वे, तेततो | आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहि समणोवासगस्स, आयाणसो (दंडे निखित्ते) जाव तेसु पच्चायंति, तेहि समणोवासगस्स सुपच्चक्खायं भवति । ते पाणा वि बुच्चति ते तसा० महाकाया ते चिराद्वितीया जाव अयंपि भेदे से नो णेयाउए ॥१॥ [सू० ११]
___ व्याख्या-'तत्र' गृहीतपरिमाणे देशे ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्य आदान इत्यादेशरम्याऽऽमरणान्तो II दण्डो 'निक्षिप्तः 'परित्यक्तो भवति, ते च त्रसाः प्राणा: स्वायुष्कं परित्यज्य
भ्यन्तर एवं प्रसाः प्राणास्तेषु प्रत्यायान्ति, इदमुक्तं भवति-गृहीतपरिमाणे देशे वसायुष्कं परित्यज्य सेवेवोत्पयन्ते, ततश्च तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, उभयथापि त्रसत्वसद्मावाद, शेपं सुगम, यावत् 'नो णेआऊए भवतिति एवमन्यान्यप्यष्टौ सूत्राणि दृष्टव्यानि, नत्र प्रथमे सूत्रे तदेव यद् व्याख्यातं, तक्षेत्रम्भूतं, तद्यथा-गृहीतपरिमाणे देशे ये वसास्ते गृहीतपरिमाणदेशा[देशस्था]स्तेष्वेव त्रसेपूत्पद्यन्ते । अथाग्रेतनानि तत्थ आरेणं जे तसा पाणा जेहिं समणोवासमस्स आपाणसो आमरणंताए दंडे निखित्ते, ते ततो आउं विप्पजइति ते ततो आउं वि० चा तत्थ आरेण चेव जे थारा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणद्वाए दंडे निखित्ते तेस पचायति, तेहि समणोवासगस्स अद्वार दंडे अणिरिखते। अणडाए दंडे लिखित्ते, ते पाणा वि वुचंति ते तसा वि० ते चिरद्विइया. जाव अयंपि मेरे से० ॥ २॥ अयं द्वितीयो मनकः।