________________
स्थात्रयेऽप्यन्यथास्वं भवत्येवं सस्थावरयोरपि द्रष्टव्यम् । एतच 'भगवं च णं उदाहु' इत्यादिग्रन्थस्य से एकमायाणियव्यं' इत्येतत्पर्यवमानस्य तात्पर्यम् , अक्षरघटना तु सुगमेति स्वबुद्धया कार्या । तदेवं द्वितीयं दृष्टान्तं प्रदाधुना तृतीयं दृष्टान्तं परतीथिकोदेशेन दर्शयितुमाह
भगवं च णं उदाहु नियंठा खलु पुच्छियबा-आउसंतो नियंठा ! केइ खल्ल परिवायगा [वा] परिवाइयाओ वा अन्नयरेहितो तित्थाययणेहितो आगम्म धम्मसवाणवत्तियं उबसंकमज्जा ? हंता । उपसंकमज्जा। ___ व्याख्या-मगवान् गौतमस्वामी कथयति निर्धन्थाः पृष्टव्याः निम्रन्थानुद्दिश्य पृच्छति-भो आयुष्मन्तो निर्ग्रन्था ! १] इह जगति कश्चित् परिव्राजकः परिम्राजिका वा अन्यतीर्थायतनादागत्य साधुसमीपे धर्म श्रोतुमुपसलमते ? निर्ग्रन्था वदन्ति १ उपसमते, तादृशस्य परिव्राजकस्य कथ्यते धर्म: १ हन्त कथ्यते, तमुपस्थापयितुं कल्पते ? हन्त कल्पते ।
कि तेसिं तहप्पगाराणं धम्मे आइक्खियवे ? हंता आइक्खियो, तं चेव जाव उबट्टावित्तए, 1 [कप्पति ? हंता कप्पति] किं ते तहप्पगारा कप्पंति संभंजित्तए ? हंता कप्पति, तेणं एयारूवेणं ||
| विहारेणं विहरमाणा तं चेव जाव अगारंवएज्जा ? हंता वएज्जा, ते णं तहप्पगारा कप्पति संभुंजित्तए? |