________________
हंता कप्पति, किं ते तहप्पगारा कप्पति सिक्खावित्तए ? हंता कप्पति, किं ते तहप्पगारा कम्पति | उबट्टावित्तए ? हंता कप्पंति, तेति च णं तहप्पगाराणं सबपाणेहिं जाव सबसत्तेहिं दंडे निखिते ?
हंता निखित्ते, से णं एयारूबण विहारणं विहरमाणा जाव वासाई चउपवमाइं छद्दसमाणि वा | अप्पतरो वा भुजतरो वा देसं दुइज्जित्ता अगारं वइज्जा ? हंता वएजा, तस्स णं सबपाणेहि जाव, सबसत्तेहिं दंडे निखित्ते ? णो तिणट्रे समटे, से जे से जीवे जस्स परणं सबपाणेहिं जाव सबसत्तेहिं दंडे नो निखित्ते, से जे से जीवे जस्स आरेणं सबपाणेहि जाव सवसत्तेहिं दंडे निखिते, से जे से जीवे जस्स इदाणि सवपाणेहिं जाव सबसत्तेहिं दंडे नो निखित्ते भवइ, परेणं अतंजए | आरेणं संजए, इदाणिं असंजए, असंजयस्स णं सबपाणेहिं जाव सबसचेहिं दंडे नो निखिते | भवति, से एवमायाणह ?, नियंठा !, से एवमायाणियत्वं । ____ पाख्या-भगवानेव गौतमस्त्राम्याइ-गृहस्था यतीनामन्ति के [ममागत्प] धर्म श्रुत्वा सम्यक्त्वं प्रतिपद्य तदत्तरकालं सञ्जातवैराग्याः प्रव्रज्या गृहीत्वा पुनस्तथाविवर्मोदयात्प्रवज्यां त्यजन्ति, ते च पूर्व गृहस्थाः सर्वाम्मप्रवृत्तास्तदारता प्रजिताः सन्तो जीवोपमई परित्यक्तदण्डाः पुनः प्रव्रज्यापरित्यागे सति नो परित्यक्तदण्डाः, तदेव प्रत्यारूयातॄणां यथाव