________________
पत्रांक
पत्रांक प्रत्यक्ष एवं विश्वेऽस्मिम् प्रपश्चः पुण्यपापयो:
पूर्वसङ्गविनिर्मोक्षा-तथा सिद्धिगतिः स्मृता॥ द्विभिम(हि) जगत्सर्व, सुखदुःखव्यवस्थया ।। १०८ मनोशा सुरभिस्तन्वी, पुण्या परमभासुरा। पूर्वप्रयोगतोऽसा-भाषाबन्धविमोक्षतः । स्वभाव- प्रागूभारा नाम वसुधा, लोकमूनि व्यवस्थिता ॥ परिणामाच, सिद्धस्योयगतिर्भवेत् ॥ पलए महागुणाण, हवंचि संवारिहा लहुगुणा वि।
यथाऽधस्तियंगूद्ध च, लोष्टवायग्निवीचयः । अत्यमिए दिणनाइ, अहिलसइ जणो पइवं पि॥ . १११ ।
११ स्वभावतः प्रवर्तन्ते, तथोर्धगतिरात्मनः ।।
१११
ब्रह्मा लूनशिरा हरिहशि सरक व्यालुप्तशिश्नो हर:, सूर्योऽप्युल्लिखितोऽनलोऽयखिलभुक् सोमः कलका
रतो वा मुढो बा, जो पङजा पोग। हिंसा वि कितः । स्वाथोऽपि विसंस्थुलः खलु वपुः संस्थैरूपस्यैः तत्थ जायइ, तम्हा सो हिंसओ वुत्तो ।। कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥ ११८ रागद्वेषो विनिर्जित्य, किमरण्ये करिष्यसि । पत्र
नो निर्जितावेतो, किमरण्ये करिष्यसि !" PAL मृल्लेपसहनिर्मोक्षा-द्यथा दृष्टाऽऽश्वलाबुमः ।
राजानं नृणतुल्यमेव मनुते शऽपि नेवादर, विचो
म